________________
न्वितम् ।
यगडाङ्ग- बालस्स मंदयं बितियं,जं च कडं अवजाणई भुजो।दुगुणं करेई से पावं,पूयणकामी विसण्णेसी ॥२९॥ ४ स्त्रीसत्रं
____ व्याख्या- 'बालस्य' अज्ञानिनोऽविवेकिनः एतद् द्वितीय 'मन्दत्वं' बालत्वं, एकं तावदकार्यकरणेन चतुर्थव्रतमङ्गः परिज्ञादीपिका
कृतः, द्वितीयं तदपलपनेन मृषावादा, तदेव दर्शयति-असदाचरणं कृत्वा अपरेण पृष्टोऽपलपति-नैतन्मया कृतं, एवं स ऽध्ययने
कृतापलपनेन द्विगुणं पापं करोति, किमर्थमपलपति ? पूजासत्कारकामी सन् , मा लोके अवर्णवादः स्यादित्यकार्य प्रथमो. ॥६८॥ प्रच्छादयति, स एवम्भूतो विषण्णो-असंयमस्तदन्वेषीति गाथार्थः ।। २९ ॥ किश्चान्यत्
देशके संलोकणिजमणगारं, आयगयं निमंतणेणाहंस।वत्थं वा तायि! पायं वा,अन्नं पाणगं पडिग्गहे ॥३०॥ नीवार
व्याख्या-'संलोकनीयं सुन्दराकारं सुरूपमनगारं दृष्ट्वा काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणापूर्वमेवमाहु-रुक्त- कल्पत्वं वत्यः-अहो त्रायिन् ! वस्त्रपात्रादिकं येनकेनचिद्भवतः प्रयोजनं तदहं सर्व सम्पादयिष्यामि, मद्गृहमागत्य प्रत्यहं ग्राह्य
स्त्रीनिमन्त्रमशनं पानकं भेषजादि, सर्व भवते दास्यामीति गाथार्थः ॥ ३० ॥ ।
|णाया। नीवारमेयं बुज्झिज्जा, णो इच्छे अगारमागंतुं । बद्धे विसयपासेहि, मोहमावजई पुणो मंदे ॥३१॥त्ति बेमि
व्याख्या-एतद्योषितां वस्त्रपात्रादिकृते निमन्त्रणं नीवारकल्पं 'बुध्येत् ' जानीयात् , यथा 'नीवारेण ' भक्ष्यविशेषेण शूकरादिवशमानीयते, एवं निमन्त्रणेन साधुरपि वशमानीयते । अथोत्तमसाधुरपि स्त्रीनिमन्त्रणं नीवारकल्पं ज्ञात्वा N] तद्गृहं गन्तुं नेच्छेत् । यदि तद्गृहे गच्छति तदा विषयपाशैर्बक्ष्यते, ततो मोहावः पतति ततः स्नेहपाशं त्रोटयितुम-INJ॥६८॥
Jain Education in
For Privale & Personal use only
www.jainelibrary.org