________________
व्याख्या-सुगमैत्र, X नवरं-एतावन्त एव जीवाः षट्कायलक्षणाः, नापरे केचन जीवाः सन्तीति गाथार्थः ॥ ८॥ | सवाहिं अणुजुत्तीहिं, मइमं पडिलहिया। सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥९॥ ____ व्याख्या सर्वामिरप्यनुयुक्तिभिः-पृथिव्यादिजीवनिकायसाधकत्वेन अनुकूलयुक्तिभिः ' मतिमान् ' विवेकी पृथिव्यादिजीवनिकायेषु जीवत्वं प्रसाध्य 'प्रत्युपेक्ष्य' पर्यालोच्य, तथा सर्वेऽप्यकान्तदुःखा:-दुःखद्विषः सुखार्थिनश्च [इति ] मत्वा मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति मनोवाकायकर्मभिः कृतकारितानुमतिभिश्च नवकेन भेदेन च तत् पीडाकारिण उपम निवर्तनीयमिति गाथार्थः ॥९॥ एयं खु नाणिणो सारं, जं न हिंसंति कंचण । अहिंसा समयं चेव. एतावंतं विजाणीया ॥१०॥
व्याख्या-+ एतदेव ज्ञानिनो ज्ञानस्य सारं-यत्कञ्चन प्राणिनमनिष्टदःखं सुखार्थिनं न हिनस्ति, विदितागमार्थस्यैतदेव सारं-यत् प्राणातिपातान्त्रिवर्त्तनं, ज्ञानमपि परमार्थतस्तदेव-यत्किश्चित्प्राणातिपातानिवर्तन, प्राणीपीडाकारिणो ज्ञानमपि अज्ञानमेवेति तत्वं, यत:-"किं? ताए पढियाए, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं, परस्स पीडान
x" अथापरे त्रसाः प्राणिनो-द्वित्रिचतुष्पश्चेद्रिया, एवं षटकाया आख्यातास्तीर्थकृद्भिः।" इति हर्ष. +" खुर्वाक्यालङ्कारे निश्चये वा" इति हर्ष० । १ किं ? तया पठितया पदकोट्या पलालभूतया । यत्रतावन्न ज्ञातं, परस्य पीडा न कर्त्तव्या ॥ १ ॥
Jain Education inte
For Privale & Personal Use Only
G
aw.jainelibrary.org