________________
रायगडा
सूत्रं दीपिकान्वितम् ।
RP मार्गा
ध्ययने | अने
षणीयाहारादेजनीयत्वम् ।
॥१२५॥
कायव्वा ॥१॥" तदेवमहिंसाप्रधानः 'समय' आगमः, तमेवम्भूतं अहिंसाप्रधानं आगमं एतावन्तमेव विज्ञाय, किमन्येन बहुना परिज्ञानेन ? एतावतैव कार्यसिद्धेः, एतावता अहिंसाप्रधान समयं ज्ञात्वा न हिंस्यात् कश्चनेति गाथार्थः॥१०॥
साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याहउ8 अहे तिरियं च, जे केइ तसथावरा । सवत्थ विरतिं कुज्जा, संति निवाणमाहियं ॥ ११॥ ___ व्याख्या-ऊर्ध्वमधस्तिर्यक् च ये केचन सास्तथा स्थावरास्तत्र सर्वत्र सस्थावरभेदभिन्ने विरति-प्राणातिपात- निति कर्यात. परमार्थत एवमेवासौ ज्ञाता भवति यदि ज्ञात्वा प्राणातिपातनिवृत्तिविधीयते, तनिवृत्तेश्च परेषामात्मनश्च शान्तिर्वर्तते, यतो विरतिमतो नान्ये केचन बिभ्यन्ति नाप्यसौ भवान्तरेपि कृतश्चिद्धिमेति । तथा निर्वाणमप्येतदेव यत्प्राणातिपातान्निवर्त्तनं, शान्तिस्तथा निर्वाणमिति मत्वा प्राणातिपातनिवृत्ति कुर्यादिति गाथार्थः॥११॥ किश्च- । | पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥१२॥
व्याख्या-प्रभु-वश्येन्द्रियः, स एवम्भूतो 'दोषान् ' मिथ्यात्वाविरतिप्रमादकषाययोगानिराकृत्य केनापि प्राणिना सार्द्ध न विरुध्येत-न केनचित्सह विरोधं कुर्यात् , मनसा वचसा कायेन ' अन्तशो' यावजी न केनापि सह विरोध कुर्यादिति गाथार्थः ॥ १२ ॥ संवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए निच्चं, वजयंते अणेसणं ॥ १३ ॥
॥१२५॥
Jain Education
For Privale & Personal Use Only
www.jainelibrary.org