________________
__ व्याख्या-आश्रवद्वारनिरोधेन संवृतः स भिक्षुर्महाप्रज्ञा-विपुलबुद्धि/रो-ऽक्षोम्यो दायकेन दत्तामेषणां चरेत् , एषणीयं गृह्णातीत्यर्थः । एवंविधः साधुः एषणासमितः अनेषणां वर्जयन् संयममनुपालयेदिति गाथार्थः ॥१३॥
अनेषणीयपरिहारमधिकृत्याऽहभूयाइं च समारब्भ, तमुद्दिस्सा य जं कडं । तारिसं तु न गिहिज्जा, अन्नपाणं सुसंजए ॥१४॥
व्याख्या-भूतानि समारभ्य, ['तं'] साधुमुद्दिश्य-साध्वर्थ ' यत्कृतं' तदुपकल्पितमाहारोपकरणादिकं, तादृशमन्नं पानकं च सुसाधुर्न गृह्णीयात्-नाम्यवरेत् । एवं तेन माग्र्गानुपालितो. भवतीति गाथार्थः ।। १४ ॥ किश्चप्रईकम्मं न सेवेज्जा, एस धम्मे सीमओ। जं किंचि अभिकंखेज्जा, सव्वसो तं न कप्पए ॥१५॥
व्याख्या-आषाकर्माद्यविशुद्धिकोट्यवयवेनापि संपृक्तं पूतिकर्म प्रोच्यते, तदेवं पूतिकर्मदोषदुष्टं आहारादिकं न सेवेतनोपभुञ्जीत, एष धर्मः 'वुसीमओ' त्ति सम्यक्संयमवतः, अयमेव सम्यङमार्गः-साधुरशुद्धमाहारादिकं परिहरतीति । तथा यदपि शुद्धमप्यशुद्धत्वेनाभिशकेत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणं पूतिकर्म भोक्तुं | न कल्पत इति गाथार्थः ।। १५ ।। किश्चहणंतं नाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥ १६ ॥
व्याख्या-धर्मश्रद्धावतां ग्रामेषु नगरेषु [वा] 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत् स्थानाश्रितः कश्चिद्ध
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org