SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ __ व्याख्या-आश्रवद्वारनिरोधेन संवृतः स भिक्षुर्महाप्रज्ञा-विपुलबुद्धि/रो-ऽक्षोम्यो दायकेन दत्तामेषणां चरेत् , एषणीयं गृह्णातीत्यर्थः । एवंविधः साधुः एषणासमितः अनेषणां वर्जयन् संयममनुपालयेदिति गाथार्थः ॥१३॥ अनेषणीयपरिहारमधिकृत्याऽहभूयाइं च समारब्भ, तमुद्दिस्सा य जं कडं । तारिसं तु न गिहिज्जा, अन्नपाणं सुसंजए ॥१४॥ व्याख्या-भूतानि समारभ्य, ['तं'] साधुमुद्दिश्य-साध्वर्थ ' यत्कृतं' तदुपकल्पितमाहारोपकरणादिकं, तादृशमन्नं पानकं च सुसाधुर्न गृह्णीयात्-नाम्यवरेत् । एवं तेन माग्र्गानुपालितो. भवतीति गाथार्थः ।। १४ ॥ किश्चप्रईकम्मं न सेवेज्जा, एस धम्मे सीमओ। जं किंचि अभिकंखेज्जा, सव्वसो तं न कप्पए ॥१५॥ व्याख्या-आषाकर्माद्यविशुद्धिकोट्यवयवेनापि संपृक्तं पूतिकर्म प्रोच्यते, तदेवं पूतिकर्मदोषदुष्टं आहारादिकं न सेवेतनोपभुञ्जीत, एष धर्मः 'वुसीमओ' त्ति सम्यक्संयमवतः, अयमेव सम्यङमार्गः-साधुरशुद्धमाहारादिकं परिहरतीति । तथा यदपि शुद्धमप्यशुद्धत्वेनाभिशकेत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणं पूतिकर्म भोक्तुं | न कल्पत इति गाथार्थः ।। १५ ।। किश्चहणंतं नाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥ १६ ॥ व्याख्या-धर्मश्रद्धावतां ग्रामेषु नगरेषु [वा] 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत् स्थानाश्रितः कश्चिद्ध Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy