________________
सूयगडाङ्ग-
सूत्रं दीपिका
न्वितम् ।
॥१२४॥
अतरिंसु तरितेगे, तरिस्सति अणागया । तं सोच्चा पडिवक्खामि, जंतवो ! तं सुणेह मे ॥ ६ ॥ ११ मार्गा___ व्याख्या-यं मार्ग समाश्रित्य बहवोऽनन्ताः सत्त्वा अशेषकर्मक्षयात संसारमतीषु-स्तीर्णवन्तः, साम्प्रतमपि संख्येया-14
ध्ययने स्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावात् , अनागते च काले अनन्ता एव जीवास्तरिष्यन्ति । एवं कालत्रयेऽपि संसार
| षट्कायसमुद्रोत्तारकं भावमार्ग तीर्थ कृद्भिपदिष्ट, तं चाहं सम्यक् श्रुत्वा युष्माकं प्रतिपादयिष्यामि । सुधर्मस्वामी जम्बूस्वामिनं
निरूपणम्। निश्रीकृत्यान्येषामपि जन्तूनां कथयतीति, एतदेव दर्शयितुमाह-हे जन्तवो ! अभिमुखीभ्य तं-चारित्रमार्ग मम कथयतः शृणुत यूयमिति गाथार्थः ॥ ६॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्पूर्व जीवस्वरूपनिरूपणार्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥
व्याख्या-पृथिवीजीवास्ते च प्रत्येकशरीरत्वात् 'पृथक् ' प्रत्येकं सच्चा-जीवा अवगन्तव्याः। तथा आप:-अग्निकायाश्च तथाऽपरे वायुजीवाः, एते सर्वेऽपि पृथक्सवाः-प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीति । तत्र वनस्पतिकायो द्विधा-साधारणः प्रत्येकश्च । तत्र तृणानि-दर्भादीनि वृक्षाश्च-सहकारादयः। सबीजाश्च[सह बीजैः] शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः । एते सर्वेऽपि वनस्पतिकायिकाः अवगन्तव्या इति गाथार्थः ॥७॥ अहावरे तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विजई काए ॥८॥
|॥१२४॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org