________________
४ स्त्री
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
॥७२॥
सुदूरं
व्याख्या-ए[वमेतत् पूर्वोक्तं स्त्रीकिङ्करत्वं बहुभिः पुरुषैः कृतं, बहवः कुर्वन्ति, करिष्यन्ति च परे । ये पुरुषाः भोगाऽभिमुखास्ते एवं दासप्रायाः रागान्धाः स्त्रीणां वशवर्तिनः त(य)था वागुरापतितः परवशो मृग इव (?) न स्पन्दितुमपि परिज्ञाशक्नोति, तथाऽसावपि परवशत्वाद्भोजनादि क्रिया अपि कत्तुं न लभते । तथा 'प्रेष्य इव' मौल्यगृहीतकिङ्कर इव वर्च:- ऽध्ययने शोधनादावपि नियोज्यते । तथा स स्त्रीवशः पुमान् पशुभूत इव कर्त्तव्याकर्त्तव्यविवेकरहितत्वात् हिताहितप्राप्तिपरिहार- द्वितीयो. शून्यत्वाच्च, यदि वा स स्त्रीवशको दासमृगप्रेष्यपशुभ्योऽप्यधमत्वान्न कश्चित् , सर्वाधमत्वान्न कस्याऽपि समः, सा काऽप्यु. देशकेपमा नास्ति याऽस्याऽधमस्य दीयत इति गाथार्थः ॥ १८ ॥ अथोपसंहारमाहएवं खुतासु विन्नप्पं, संथवं संवासंच वजिज्जा। तज्जातिया इमेकामा-ऽवज्जकरा य एवमक्खाया ॥१९॥ वर्जनी
व्याख्य-इत्येतत् पूर्वोक्तं स्त्रीणां विज्ञप्यं सर्व मायाप्रपञ्चकारणं, अतस्ताभिः सह संवास: परिचयो वा विवेकिना I यत्वं नरेण त्याज्य एव । स्त्रीसंसर्गादुत्पन्नाः काममोगाः अवद्यकराः' पापहेतवः, अधोगतिदायकाश्चेत्येतत् तीर्थकरगणधरै- वीसङ्गस्य । रभिहितमिति गाथार्थः ।। १९ ॥ एवं भयंण सेयाय, इइसे अप्पगं निलंभित्ता।नो इत्थिं णोपसुंभिक्खू , णो सयं पाणिणा णिलिजेजा
व्याख्या-एवं पूर्वोक्तं स्त्रीसङ्गादिकं सर्व भयकारणं, न श्रेयस्कारणं, एतावता स्त्री सम्पर्को न श्रेयसे, इति ज्ञात्वा स्त्रीसम्पर्कादात्मानं निरुन्ध्य सन्मार्गे व्यवस्थाप्य यत् कुर्यात्तद्दर्शयति-न स्त्रियं नाऽपि पशु 'लीयेत' आश्रयेत-स्त्रीपशुभ्यां
IN॥७२॥
Jain Education inst
For Private & Personal use only
arwww.jainelibrary.org