SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अथ षोडशं+गाथाध्ययनम् । उक्तं पञ्चदशमध्ययनं, साम्प्रतं पोडशमारम्यतेपूर्वोक्तेषु पश्चदशस्वप्यध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्ते तत्रेयमादि सूत्र-)गाथा अहाह भगवं-एवं से दंते दविए वोसट्रकाए ति बच्चे। व्याख्या-'भगवान् ' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-'एवमसौ' पञ्चदशाध्ययनोक्तार्थयुक्तः सुसाधुर्दान्तः-इन्द्रियनोइन्द्रियदमनात , द्रव्यभूतो-मुक्तिगमनयोग्यस्तथा 'व्युत्सृष्टकायः' निष्प्रतिकर्म शरीरतया देहेऽपि प्रतिवन्धरहितः । एवंविधः साधुः पूर्वोक्तपञ्चदशाध्ययनार्थोपयुक्तः की[ग्वाच्यः]गुच्यते ? इत्याह । माहणेत्ति वा समणेत्ति वा भिक्खू त्तिवा निग्गंथे त्ति वा। पडिआह-भंते! कह[नु] दंते दवीए वोसट्टकाए त्ति वच्चे [ माहणे त्ति वा समणे त्ति वा भिक्खू त्ति वा णिग्गंथे त्ति वा ] ? तन्नो बहि ___ + "गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वावित्यभिप्रायो 'गीयते' पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति । यत एवमतस्तेन कारणेन गाथामिति तां ब्रवते" यदिवा "गाथीकृता:-पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्याः सा गाथेति, अथवा सामुद्रेण छंदसा या निबद्धा सा गाथेत्युच्यते " इति बृहद्वृत्तौ । Jain Education in For Private & Personal Use Only Lallwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy