SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सूर्यगढाङ्गसूत्रं दीपिका न्वितम् । ॥ १६३ ॥ Jain Education महामुनी ! ॥ १ ॥ व्याख्या' माहण'ति प्रवृत्तिर्यस्यासौ स्थावरजङ्गमान् जीवान्-मा हन्यात्ततो 'माहनः' इत्युच्यते, नवब्रह्मचर्यगुप्तिधारणाद्वा ब्राह्मणः इत्यनन्तरोक्त गुणकदम्बकयुक्तः साधुमहनो ब्राह्मण इति वा वाच्यः । तथा तपसा श्राम्यतीति श्रमण: । 'भिक्खू त्ति वा' भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति मिक्षुः । सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः । एवं पञ्चदाध्ययनेोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च स निर्ग्रन्थ इ[ति वाच्यः ]त्युच्यते । इत्येवं भगवतोक्ते सति तच्छिष्यः प्रत्याह-एतेषां चतुर्णामपि शब्दानां पृथगर्थं निवेदय महामुने ! ॥ १ ॥ इन्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथश्चिद्भेदभिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह saare aura मेहिं पेज-दोस- कलह अब्भक्खाण-पेसुन्न परपरिवाय अरतिरति मायामोस - मिच्छादंसण सहविरए, समिते, सहिए जं सदा जते णो कुज्झे णो माणी माहणे ति वच्चे ॥ २ ॥ व्याख्या -' इति पूर्वोक्ताध्ययनार्थवृत्तिः सन् ' विरतो' निवृत्तः सर्वपापेभ्यस्तथा 'प्रेम' रागोऽभिष्वङ्गलक्षणं द्वेषोऽप्रीतिलक्षणः । कलहः- प्रसिद्धः । ' अभ्याख्यानं ' कलङ्कारोपणं 'वैशुन्यं' परगुणा सहिष्णुत्वं तद्दोषाविष्करणं ' परपरिवादः ' परतप्तिकरणं, अरतिः संयमे, रतिर्विषयेषु ' माया' परवञ्चनाय कुटिलता, [ तया ] मृषावादो ऽसत्य भाषणं, मिथ्यादर्शन-मतत्त्वे तमतिस्तश्वे चातस्त्रमतिः, एतदेव शल्यं, ततो वा विरतः, तथा समितः पश्चसमितिभिः, तथा For Private & Personal Use Only १६ गाथा ध्ययने नाम चतुष्कं श्रमणानाम् ।। १६३ ।। www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy