SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । जं मयं सबसाहणं, तं सच्चं सल्लगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभर्विसु ते ॥ २४॥ व्याख्या-सर्वसाधूनां यन्मत-मभिप्रेत, तदेतत् सत्संयमस्थानं । तत् कीदृशं संयमस्थानं ? शल्यकर्त्तनं, शल्यपापानुष्ठानं 'कर्त्तयति' छिनत्ति तच्छल्यकर्त्तनं, तच्च संयममुयुक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः । अपरे तु सर्वकर्मक्षयाभावाद्देवा अभूवन् । ते चावाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवा[पुः प्राप्नुवन्ति प्राप्स्यन्ति चेति गाथार्थः ॥ २४ ॥ सर्वोपसंहारार्थमाहअभविंसु पुरा धीरा, आगमिस्सा वि सुवता। दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने त्ति बेमि॥२५॥ ___ व्याख्या-'पूर्व'मतीते काले बहवो 'धीरा' चारित्रिणोऽभूवन , वर्तमानकाले च सन्ति, आगामिनि च काले | 'सुव्रताः ' संयमानुष्ठायिनो भविष्यन्ति । ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति ? चेत्याह-यस्य निर्वा[ दुर्नियो ]धस्य' अतीव दुष्प्रापस्य [ 'मार्गस्य'] ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुष्कराः' स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च 'प्रादुर्भावकाः' प्रकाशकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति गाथार्थः ॥२५॥ इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। FGami numanianRNarsinessmasumaaNGNIRONINGail इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधुरङ्गगणिसङ्कलितायां श्रीसूत्रकृताभिधद्वितीयाङ्गदीपिकायां । समाप्तमादानीयाख्यं पश्चदशमध्ययनमिति ॥ toienoNITamanimatiNGaindiGNITRONITORINGINOJ १५ आदानीयाध्ययने संसारोतारकत्वं सत्संयमस्य । ॥१६२॥ ॥१६२॥ Jan Educatonemational For Private & Personal use only waw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy