________________
म्रियते+, ततो लोकोऽयमशाश्वतः अनित्यो विनाशीति च गाथार्थः ॥७॥ अपिच
माहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अजाणंता मुसं वदे ॥८॥ - व्याख्या-एके ब्राह्मणाः 'श्रमणा'स्त्रिदण्डिप्रभृतयः एवमाहु-रेवमुक्तवन्तः, यथा-अण्डकृतं जगत्-अण्डाजातमित्यर्थः, यदा न किश्चिदपि वस्त्वासीत् , पदार्थशून्योऽयं संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत, तस्माच्च क्रमेण वृद्धाद् द्विधाभावमुपगतादुर्दाऽधो विभागोऽभूत् , तन्मध्ये च सर्वाः प्रकृतयः पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, एवम्भूते चास्मिञ्जगति 'असौ' ब्रह्मा, तस्य भावस्तत्वं-पदार्थजातं तदण्डादिप्रक्रमेण अकार्षीत् , ते च ब्राह्मणादयः परमार्थमजानाना [एवं] मृषा वदन्ति-अन्यथाऽवस्थितमन्यथा प्ररूपयन्तीति गाथार्थः ।। ८॥
अथ देवोप्तादिजगद्वादिनामुत्तरदानायाहसएहिं परियाएहि, लोयं बया कडेत्ति य । तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥९॥ ___व्याख्या-स्वकीयैः स्वकीयैः पर्याय-रभिप्रायैयुक्तिविशेषैरयं लोकः कृत इत्यब्रुव-नभिहितवन्तः, तद्यथा-देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा निष्पादितः तथाऽण्डजश्चायं लोक इत्यादि स्वकीयाभियुक्तिभिः प्रतिपादयन्ति, यथाऽस्मदुक्तमेव सत्यं, नान्यदिति । ते चैवंवादिनः सर्वेऽपि 'तत्त्वं' परमार्थ-यथावस्थितलोकस्वभावं न [विजानन्ति
+ " न च तत्त्वतो जीवस्य मृतिरस्ति, तेन मायैषा, " इति ह.
Jan Education inte
For Private & Personal Use Only
rw.jainelibrary.org