________________
सूत्रं
|
रायगडाङ्ग- तदेवाह-अयं लोको देवोप्त:-कर्षकेणेव बीजवपनं कृत्वा देवेन निष्पादितोऽयं लोक इत्यर्थः, 'देवगुप्तो' देवरक्षितो वा,
इत्येवमादिकं सर्वमज्ञानमिति । तथा ब्रह्मणा उप्तो ब्रह्मोप्त इत्ययं लोक इत्यपरे, तेषामयमभ्युपगम:-'ब्रह्मा' जगत्पितामहः, दीपिका-1 स चैक एवादावासीत् , तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति गाथार्थः ॥ ५॥ न्वितम् ।
ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ ॥२०॥ व्याख्या-एके वदन्ति ईश्वरकृतोऽयं लोकः, तथा प्रधानादिकतो लोकः, [प्रधान-]सत्त्वरजस्तमसा साम्यावस्था
प्रकृतिस्तस्कृतोऽयं लोकः, तथा अन्ये स्वभावनिष्पन्नोऽयं लोक इति, यथा-कण्टकास्तीक्ष्णाः, चित्रिताः मयूराः, ईक्षवो मधुराः, निम्बः कटुका, ल्हसणो दुर्गन्धः, पद्म सुगन्धं, एते पदार्था यथा स्वभावनिष्पन्नास्तथा लोकोऽपि स्वभावादेव, न केनापि कृतः। परं कथम्भृतोऽयं लोकः जीवाजीवस[मायुक्तः]मन्वितः, तथा सुखमानन्दरूपं दुःखं स्वसातोदयरूपं, ताभ्यां समन्वितोऽयं लोक इति गाथार्थः ॥ ६ ॥ किश्वसयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासते ॥७॥ ___ व्याख्या-एके वदन्ति स्वयम्भु-विष्णुरन्यो वा, स च एक एवादावभून चैकाकी रमते, द्वितीयमिष्टवान् , ततस्त
चिन्तानन्तरं द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभृदित्येवं महर्षिणोक्तं-कथितं, ततः स्वयम्भुवा लोकं निष्पाद्य N] अति सम्भारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण माया [ संस्तुता-] कृता, तया मायया लोकोऽयं
१ समया ध्ययने तृतीयोद्देशके विविधत्वमज्ञानवा|दिनाम् ।
॥२०॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org