________________
सूयगडाङ्ग
खत्रं
दीपिकान्वितम् । ॥३०॥
| मादिष्व
व्याख्या-परीषहोपसगैरभिद्रुतः सन् एवं विचिन्तयेत् , न च तावत् अहमेवैकः परीषहोपसगै प्ये-पीड्ये, अपि त्वस्मिल्लो के INR वैताली. अन्येऽपि प्राणिनस्तिर्यग्मनुष्यादयोऽतिदुस्सहै?ःखेलप्यन्ते-पीडयन्ते, परं तेषां सम्यग् विवेकामावान्न काऽपि निर्जरा, एवं याध्ययने [ज्ञानादिभिः] सहितो वा आत्महितः सन् पश्येत-कुशाग्रीयया बुद्ध्या अनन्तरोदितं पर्यालोचयेत् । तथा 'अणिह 'त्ति | आद्योक्रोधादिभिरपीडितः सन्-गजसुकुमालादिवन्महासत्वः परीपहै: स्पृष्टोऽपि तानधिसहेत-मनःपीडां न विदध्यादिति । अथवा
द्देशके | ' अनिहे ' इति तपःसंयमे परीषहसहने वा अनिगूहितबलवीर्यो भूयादिति गाथार्थः ॥१३ ॥ अपि च
तपस्संयधुणिया कुलियं व लेववं, किसए देहमणसणाईहिं+]णासणा इह । अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ॥ १४ ॥
निगृहितव्याख्या-यथा कुडथं गोमयादिलेपेन सलेपस्सन् झाडय[जाघव्य]मानं लेपापगमात्कृशं भवति, एवं हे मुने! बलवीयत्वमपि 'धृत्वा' विधूय लेपं कुडयवत् देहं [ अनशनादिभिः ] कृशयेद्-अपचितमांसशोणितं विदध्यात्तदपचयाच कर्मणाम- भवनोपपचयो भवतीति भावः, तथा [न विहिंसा ] अ[वि] हिंसा, तामेव प्रकर्षण बजे-दहिंसाप्रधानो भूयादित्यर्थः । 'अणुधम्मो'। मोक्षं प्रत्यनुकूलो धर्मों ' मुनिना' सर्वज्ञेन 'प्रवेदितः' कथित इति गाथार्थः ॥ १४ ॥ किश्चसउणीजह पंसुगुंडिया,विहुणिय धंसयती सियंरयों एवं दवितोवहाणवं,कम्मं खवति तवस्सिमाहणे॥१५/ + हर्षकुलीयदीपिकाऽऽदर्शेऽयं पाठो युज्यतेऽपि चैवंविध एव वृत्त्याद्यभिप्रायतः ।
॥३०॥
Jain Education iramba
For Private & Personal Use Only
"iwww.jainelibrary.org