________________
अणुसासणमेव पक्कमे, वीरेहि सम्मं पवेदितं ॥ ११ ॥ व्याख्या-स्वल्पं जीवितव्यमवगम्य विषयाँश्च क्लेशप्रायानवगम्य छित्वा गृहपाशवन्धनं ' यतमानो' यत्नं कुर्वन् प्राणिनामनुपतापेन 'विहर' उद्युक्तविहारी भव । कथम्भृतः सन् ? 'योगवान्' संयमयोगवान् गुप्तः समितिगुप्ता, किमिस्येवं १ यतः पन्थाः सूक्ष्मप्राणिमिराक्रान्तस्ततस्तस्मिन् पथि जीवविराधनामन्तरेण विहरणं दुष्कर, अत एवेर्यासमितियुक्तो व्रज, एवमन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यं, [ 'अनुशासनमेव' ] यथागममेव-सूत्रानुसारेण संयम पालयेदेतच्च सर्वैर्वीरे-रहद्भिः सम्यक्प्रवेदितं ॥ ११ ॥ अथ के ते वीरा ? इत्याहविरया वीरा समुट्रिया, कोहकायरियाइपीसणा, पाणे ण हणति सबसो, पावाओ विरताभिनिव्वुडा ।
व्याख्या-वीराः के उच्यन्ते ? ये हिंसादिपापेभ्यो निवृत्ताः, पुनः कीदृशाः? 'समुत्थिताः' सम्यगारम्मपरित्यागेन समुत्थिताः क्रोधकातरिकादिपीषणाः क्रोधग्रहणान्मानो गृहीतः, माया-कातरिका, तद्हणाल्लोभो गृहीतस्तदपनेतारः, तथा प्राणान्न घ्नन्ति ' सर्वशः' मनोवाकायकर्मभिः, पापाच्च सावद्यानुष्ठानरूपानिवृत्ताः, अत एवामिनिवृत्ता:-क्रोधायुपशमेन शीतीभूताः, ईदृशा वीरा इति गाथार्थः ॥ १२ ॥ पुनरप्युपदेशान्तरमाह
नवि ता अहमेव लुप्पए, लुप्पंती लोगांस पाणिणो। एवं सहिए य पासए, अणिहे से पुढे अहियासए ॥ १३ ॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org