SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ रायगडाङ्ग संत्रं दीपिकान्वितम् । जइ वि य नगिणे किसे चरे, जइ वि य भुंजइ मासमंतसो । जे इह मायाइ मिज्जई, आगंता गब्भायऽणंतसो ॥९॥ व्याख्या-यद्यपि कश्चित्तापसादिस्त्यक्तपरिग्रहो नग्नः कृशश्च चरेत्-प्रव्रज्यानुष्ठानं कुर्यात् । 'जह वि य भुंजह मासमंतसो' यद्यपि भुक्ते मासेन तथाप्यान्तरकषायापरित्यागान मुच्यते, य इह तीथिको मायया मीयते, एतावता कषायैर्युज्यते, स गर्भाद्गर्भमेष्यति 'अनन्तशो' निरवधिक कालं, अग्निशर्मवत्संसारे पर्यटतीति गाथार्थः ॥९॥ यतो मिथ्यादृक्कृतकष्टानुष्ठानेऽपि न मोक्षावाप्तिः, अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जति असंतुडा नरा ॥१०॥ व्याख्या-हे पुरुष ! असदनुष्ठानादुपरम-निवर्तस्व, यतः-पुरुषाणां जीवितं सुबह्वपि त्रिपल्योपमान्तं, संयमजीवित पल्योपमस्यान्त-मध्ये वर्तते, तदप्यूनं पूर्वकोटिमितं, तदपि गतमेव जानीहि, एतावद्विज्ञाय यावजीव्यते तावत्सदनुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपङ्के मग्नाः कामेषु चाध्युपपन्नास्ते नरा असंवृत्ताः सन्तो मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुबन्तीति गाथार्थः ॥१०॥ यद्येवं ततः किं कर्त्तव्यं ? तदेवाह ज[ययं]इतं (१) विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा। २ वैताली याध्ययने आद्योद्देशके मोक्षफला. नवाप्यत्वमसदनुष्ठानस्य। ॥२९॥ |॥२९॥ Jain Education intamational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy