SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अंधो अंधं पहं निंतो, दूरमद्धानुगच्छई । आवज्जे उप्पहं जंतू, अदुवा पंथाणुगामि ॥ १९ ॥ व्याख्या—यथा स्वयमन्धः अपरं अन्धं पन्थानं नयन् विवक्षितादध्वनः परतरं पन्थानं गच्छति तथोत्पथमापद्यते [ अथवा परं पन्थानमनुगच्छति X ] इति गाथार्थः ॥ १९ ॥ एवमेगे नियागट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावज्जे, ण ते सवज्जुयं वदे ॥ २० ॥ व्याख्या—एवमेके भावमूढाः भावान्धाश्च नियागट्ठी, नियागो - मोक्षः सद्धर्मो वा, तदर्थिनः सन्तः किल वयं सद्धर्माराधका इत्येवं सम्प्रधार्य प्रव्रज्यायामुद्यताः सन्तः पद्कायोपमर्देन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति, येन मोक्षात्राश्यन्ति, अथवा अधर्ममापद्येरन्, ततोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैः ऋजुः प्रगुणो-मोक्षगमनं प्रत्यकुटिलः सर्वर्जुः- संयमः सुधर्मो वा तं सर्वर्जु मार्गे न बजेयुर्न प्राप्नुयुरिति गाथार्थः ॥ २० ॥ एवमेगे वियकाहिं, नो अन्नं पज्जुवासिया। अप्पणो य वियकाहिं, अयमंजू हि दुम्मई ॥ २१ ॥ व्याख्या - एवमेके अज्ञानवादिनो 'वितर्काभिर्युक्तिभिः स्वोत्प्रेक्षिताभिरसत्कल्पिताभिः 'नो अन्नं पज्जुवासिय'त्ति नोऽपरं - अन्यं आर्हतादिकं ज्ञानवादिनं पर्युपासते, को भावः १ ते ह्यज्ञानवादिनः स्वावलेपग्रस्ता एवं मन्यन्ते - वयमेव तवज्ञानाभिज्ञाः, नापरः कश्चिद्विद्यतेऽस्मिन् विश्वेऽस्मत्समः, तेनाभिमानिनः सन्तो नापरं पर्युपासते । तथा 'अप्पणो य विय x बृहद्वृतौ For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy