SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग दीपिका न्वितम् ।। ॥८९॥ न्यारा मेखलायां नन्दनं, ततो द्विषष्टियोजनसहस्राणि पश्चशताऽधिकानि अतिक्रम्यते, तत्र सौमनसं वनं ३, ततः षट्- ६ वीरस्तुत्रिंशत्सहस्राणि गम्यते, तत्र शिखरे पाण्डुकवनं ४ चतुर्थ । तदेवं मेरुश्चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानं, यत्र महेन्द्राःत्य ध्ययने समागत्य रति वेदयन्ति । रमणीयगुणे मेरौ समागत्य (१) महेन्द्रा अप्यागत्य क्रीडामनुभवन्तीति गाथार्थः ॥ ११॥ मेरूपमयासे पवए सहमहप्पगासे, विरायए कंचणमट्ठवन्ने । वीरगुणोअणुत्तरे गिरीसु य पवदुग्गे, गिरीवरे से जलिए व भोमे ॥ १२ ॥ कीर्चनम् । व्याख्या-पुन: स मेरुः कीदृशः? मन्दरो मेरुः सुदर्शन: सुरगिरिरित्यादिशब्दै- मभिर्महाप्रकाश:-महाप्रसिद्धि प्राप्तो विराजते । तथा काश्चनम्रष्टवर्ण:-(शुद्ध) काश्चनवर्ण इत्यर्थः । अनुत्तरो गिरिषु-सर्वगिरिषु प्रधानः । ' पब्वदुग्गे' पर्वमि-मेखलादिभिर्दुग्र्गो-विषमः, सामान्यजन्तूनां दुरारोहो 'गिरिवरः' पर्वतमतल्लिका, मणिभिरौषधिभिश्च ज्वलितोदेदीप्यमानतया 'भौम इव' भूदेश इव ज्वलितः "जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपजलिए" इति वचनात् सर्वगिरिषु प्रधानभूत इति गाथार्थः ॥ १२ ॥ महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरिए उ स भूरिवन्ने, मणोरमे जोयइ अच्चिमाली ॥१३॥ १ यथा स नगेषु प्रवरः सुमहान्मन्दरो गिरिः। नानौषधिप्रज्वलितः । ।।८९॥ Jain Education For Private & Personal Use Only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy