SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern व्याख्या–मह्या-रत्नप्रभा पृथिव्या मध्यदेशे जम्बूद्वीपस्तस्य बहुमध्यदेशमागे स्थितः । समभूभागे दशसहस्रयोजनविस्तीर्णः शिरसि सहस्रमेकं अधस्तादशसहस्राणि नवति योजनानि योजनैकादश भागैर्दशभिरधिकानि विस्तीर्णः चत्वारिंशद्योजनोच्छ्रितचूलिकोपशोभितो 'नगेन्द्र: ' पर्वतप्रधानो मेरुः, प्रकर्षेण ज्ञायते । 'सूरियसुद्धले से' आदित्यसमतेजा, एवं श्रिया 'तु' शब्दाद्विशिष्टतरया 'स' मेरुर्भूरिवर्ण:- अनेकवर्णरत्नोपशोभितत्वात् । तथा मनोरमो, रमणीयत्वात् अर्चिमालीवा -ऽऽदित्य इव स्वतेजसा दशाऽपि दिशः प्रकाशयतीति गाथार्थः || १३ || अथ मेरूपमानं भगवति योजयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पवयस्स । ओवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥ व्याख्या—एतद्यशः कीर्त्तनं सुदर्शनस्य ( गिरेः) - मेरोर्महापर्वतस्योच्यते । अथ भगवति तदुपमा योज्यते -' एओवमे ' एतदुपमः श्रमणो ज्ञातपुत्रः मेरूपम इत्यर्थः । जात्या यशसा ज्ञानेन दर्शनेन शीलेन च सर्वजगत्सामान्यमनुष्येभ्यः प्रधानत्वात् श्रेष्ठः, नाऽर्हद्द्भ्यः ( श्रेष्ठोऽन्योऽस्ति भूतले ), अर्हन्तस्तु सर्वेऽपि सदृशा एव, अनन्तगुणाधारत्वादिति । यथा मेरुः सर्वगिरिषु श्रेष्ठस्तथा भगवानपि सर्वजगच्छेष्ठ इति गाथार्थः ॥ १४ ॥ गिरीवरे वा निसहाययाणं, रुपए व सिट्ठे वलयायताणं । ओवमे से जगभूतिपन्ने, मुणीण मज्झे तमुदाहु पन्ने ॥ १५ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy