SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तथाहि मांसादानां नारकाणां शरीरेभ्यो मांसखण्डानुत्कृत्य वह्निना प्रताप्य मुखे दीयन्ते। माँसरसपायिनां तप्तत्रपूणि पाय्यन्ते । मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते । भिद्यन्ते - मार्यन्ते । अनृतभाषिणां जिह्वा छिद्यन्ते । परधनापहारिणामङ्गोपाङ्गानि छिद्यन्ते, पारदारिकाणां वृषणच्छेदः, शाल्मल्युपगूहनानि कार्यन्ते, इत्यादिप्रकारेण पूर्वकृतदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, तेन सुष्ठुक्तं तादृग्भूत एव कर्मविपाकापादितो भार उदेति इति गाथार्थः ॥ २६ ॥ किञ्च - Jain Education International समजिणित्ता कसं अणजा, इट्ठेहि कंतेहि य विप्पहूणा । दुभिगंधे कसि य फासे, कम्मोवगा कुणिमे आवसंति त्ति बेमि ॥ २७ ॥ व्याख्या—ते नारकाश्चिरं त्रयस्त्रिंशत्सागराणि यावदुत्कृष्टतः, जघन्यतो दशवर्षसहस्राणि यावन्नर के तिष्ठन्ति । दुर्गन्धे बीभत्से अशुभस्पर्शे इष्टैः कान्तैरभीष्टैर्विरहिता एकाकिनः महाश्रवद्वारैः कर्मादानैरष्टादशपापस्थानैः कलुषं समये 'अनार्याः ' क्रूरकर्माणो दुरभिगन्धे नरके वसन्ति । यदर्थं पातकं विहितं तैर्विरहितास्तत्र पच्यन्ते । यदर्थमशुभं कृतं ते त्वन्यत्रोत्पन्नाः सत्वकाक्येव तत्र पीड्यते । चिरं तत्र आवसन्तीति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । इति नरकविभक्तेः प्रथमोद्देशकः परिसमाप्तः । ©54 For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy