SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग अथ द्वितीयोद्देशकः। दीपिका- उक्त प्रथमोद्देशकः, अथ द्वितीयः समारभ्यतेन्वितम् । अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । ॥८ ॥ बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइं पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतदुःखधर्म-अक्षिनिमेषमपि कालं अविद्यमानसुखलेशं यावदायुस्तावदुःख मेवास्ति, तदहं ' याथातथ्येन' यथा व्यवस्थित तथा वक्ष्ये 'बालाः' परमार्थमजानानाः यथा कृतानि पुरा कृतानि दुष्कृतानि तथैव वेदयन्ति-अनुभवन्ति । तथैव कथयामीति गाथार्थः ।। १॥ तदेवाह हत्थेहि पादेहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । गिह्नित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टितो उद्धरंति ॥२॥ व्याख्या-ते परमाधार्मिका: नारकान् हस्तपादेषु बद्धा क्षुरप्रासिभिर्नानाविधैरायुधविशेषेविदारयन्त्युदरम् । तथा 'बालस्य' अकिश्चित्करस्याऽपरस्य लकुटादिभिर्विविधं हत्वा देहं गृहीत्वा च पृष्ठिदेशे 'वधं' चर्म 'उद्धरन्ति' विकतयन्ति IN वामतो दक्षिणतः पृष्ठितोऽग्रतश्च शरीरस्थं चर्म पातयन्तीति गाथार्थः ॥ २॥ ५ नरकविमस्यध्ययने द्वितीयोद्देशके विविधाविडम्बना नारकाणाम् । ॥८ ॥ ial Jain Educationlinelinal For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy