________________
सूयगडाङ्ग
अथ द्वितीयोद्देशकः।
दीपिका- उक्त प्रथमोद्देशकः, अथ द्वितीयः समारभ्यतेन्वितम् ।
अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । ॥८ ॥
बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइं पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतदुःखधर्म-अक्षिनिमेषमपि कालं अविद्यमानसुखलेशं यावदायुस्तावदुःख मेवास्ति, तदहं ' याथातथ्येन' यथा व्यवस्थित तथा वक्ष्ये 'बालाः' परमार्थमजानानाः यथा कृतानि पुरा कृतानि दुष्कृतानि तथैव वेदयन्ति-अनुभवन्ति । तथैव कथयामीति गाथार्थः ।। १॥ तदेवाह
हत्थेहि पादेहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं ।
गिह्नित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टितो उद्धरंति ॥२॥ व्याख्या-ते परमाधार्मिका: नारकान् हस्तपादेषु बद्धा क्षुरप्रासिभिर्नानाविधैरायुधविशेषेविदारयन्त्युदरम् । तथा 'बालस्य' अकिश्चित्करस्याऽपरस्य लकुटादिभिर्विविधं हत्वा देहं गृहीत्वा च पृष्ठिदेशे 'वधं' चर्म 'उद्धरन्ति' विकतयन्ति IN वामतो दक्षिणतः पृष्ठितोऽग्रतश्च शरीरस्थं चर्म पातयन्तीति गाथार्थः ॥ २॥
५ नरकविमस्यध्ययने द्वितीयोद्देशके विविधाविडम्बना नारकाणाम् ।
॥८
॥
ial Jain Educationlinelinal
For Privale & Personal use only
www.jainelibrary.org