SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ १२ समवसरणाध्ययनेज्ञानवादिनिरासः। एयगडा-I अत्ताण जो जाणइ जो य लोगं, गइं च जो जाणइ णागई च। वत्रं जो सासयं जाण असासयं ४ च, जाईच मरणं च जणोववायं ॥ २०॥ दीपिका व्याख्या-यः आत्मानं सम्यग्जानाति, तथा यश्च लोकस्वरूपं जानाति, तथा यश्च जीवानां गतिमागतिमनागति न्वितम् । च-यत्र गतः सन् वलमानो नायाति (तां सिद्धिं) इत्यादि जानाति, यश्च पदार्थानां नित्यानित्यत्वं जानाति, तथा यश्च ॥१३९॥ जीवानां जन्म मरणं च जानाति, तथा यश्च देवनारकाणां उपपातोद्वर्तनां च जानाति, स एव क्रियावादी, स एवात्मज्ञ, इति द्वितीयवृत्तस्यान्ते क्रिया विज्ञेयेति गाथार्थः ॥ २० ॥ अहो वि सत्ताण विउद्दणं च, जो आसवं जाणइ संवरं च ।। दुक्खं च जो जाणइ निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१॥ व्याख्या-तथा यश्च [सचानां] अधो-नरकादिषु कर्मविपाकजनितां 'विकुट्टनां' शरीरादिव्यथां जानाति, तथा आश्रवं संवरं च जानाति, यश्च, चकारात् पुण्यपापे जानाति, तथा जीवानां दुःखं सुखं च यो जानाति, तथा तपसा निर्जरां |च यो जानाति, तथा यश्च कर्मबन्धहेतूंस्तद्विपर्यासहेतूंच तुल्यतया जानाति, तथा ' यावन्तः संसारहेतवस्तावन्त एव निर्वाण. का हेतवः' एवं यः सम्यक परमार्थतो जानाति, स एव क्रियावादं भाषितुमर्हति । किंविशिष्ट क्रियावादं ? अस्ति जीवः अस्ति x पाठान्तरं " जाणतिऽसासयं च" इति हर्षकुलीयदीपिकाप्रतिकृतौ । ११३९॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy