________________
पुण्यमस्ति पापं चास्ति च पूर्वाचरितस्य कर्मणः फलमस्ति च कर्मनिर्जरा, इत्येवंरूपं क्रियावादं स एव माषितुमर्हति, नापर इति । अत्र च श्लोकद्वयेन नवापि पदार्थाः सत्रहीता इति विस्तरार्थिना बृहद्वृत्तिरनुसरणीयेति गाथार्थः ॥ २१ ॥ साम्प्रतमध्ययनार्थमुपसञ्जिहीषुः सम्यग्वादफलमुपदर्शयति
सद्देसु रूवेसु असजमाणो, गंधेसु रस्सेसु अदुस्समाणो ।
णो जीवितं णो मरणेऽहिकंखी, आयाणगुत्ते वलया विमुक्के त्ति बेमि ॥ २२॥ व्याख्या-'शब्देषु' श्रुतिसुखदेषु 'रूपेषु' नयनानन्दकारिषु 'सङ्गमकुर्वन् ' गा_मकुर्वाणस्तथा गन्धेष्वमनोज्ञेषु रसेषु च अन्तप्रान्तेषु 'अदुष्यमाणो' द्वेषमकुर्वन् जीवित-मसंयमजीवितं नाभिकाङ्केत् नापि परीषहोसगैरभिद्रुतो मरणमभिकाक्षेत् , जीवितमरणेऽनभिलाषी संयममनुपालयेत् । तथा 'आदाने ' संयमे 'गुप्तो' रक्षपालः तथा 'वलया विमुक्केति भाववलयं-माया, तया विप्रमुक्तः संयममनुपालयेदितिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति गाथार्थः ॥२२॥
الفناناس بمن فيه نقدا لاتفيا فانفجا بيكا ومكافحالما لها مقاله ها لیست قیمه دانا بیمه و
इति श्रीपरमसुविहितखरतरगच्छविभूषण-श्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां
समाप्तं समवसरणाख्यं द्वादशमध्ययनम् । rammmmmmmmmmmmmmmromanama
Jain Education in
For Privale & Personal use only
Tww.jainelibrary.org