SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग त्रं दीपिकान्वितम् । ॥१४॥ अथ त्रयोदशं याथातथ्यमध्ययनम् । १३ याथा तथ्याअथानन्तरं त्रयोदशमारभ्यते याथातथ्याख्यं, तस्येयमादिगाथा ध्ययनेआहातहियं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । ऽध्ययनो पोद्घातः। सओ य धम्म असतो असीलं, संतिं असंतिं करिस्सामि पाउं ॥१॥ व्याख्या-'पाथातथ्यं ' तत्त्वं, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकं-ज्ञानदर्शनचारित्ररूपं, एतत्पुरुषस्य-जन्तोः । यज्जातं-उत्पनं, तदहं प्रवेदयिष्यामि' कथयिष्यामि । 'तु' शब्दो विशेषणे । वितथाचारिणस्तदोषाश्चाविर्भावयि. प्यामि । तथा नानाप्रकारं वा विचित्रं पुरुषस्य स्वभावमुच्चावचं-प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । तथा 'सतः' सत्पुरुषस्य धर्म श्रुतचारित्राख्यं तथा ' शीलं' उद्यतविहारित्वं, तथा शान्ति-मशेषकर्मक्षयलक्षणां प्रादुष्करिष्ये-प्रकटयिष्यामि । तथा ' असत' अशोभनस्य परतीर्थिकस्य गृहस्थस्य पार्श्वस्थस्य वा ' अशीलं' कुत्सितशीलं अशान्तिमनिर्वाणरूपां संसृति प्रादुर्भावयिष्यामीति गाथार्थः ॥१॥ अहो य राओ य समुट्ठिएहि, तहागएहिं पडिलब्भ धम्म । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २॥ J॥१४॥ Jain Education Interation For Privale & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy