________________
सूयगडाङ्ग-
दीपिकान्वितम् ।
|९ धर्मा- .
ध्ययने औदेशिका| याहार| वर्जनम् ।
॥११॥
परिकुश्चनादीनि अस्मिल्लोके ' आदानानि' कर्मोपादानकारणानि वर्तन्ते । तदेतत् विद्वान् धृनय धुनीहि वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचक्षीतेति गाथार्थः॥ ११ ॥ अथोत्तरगुणानधिकृत्याहधोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजणपलीमथं, तं विजं परिजाणिया ॥ १२ ॥
व्याख्या-'धावन' प्रक्षालनं हस्तपादववादेः, रञ्जनमपि तेषामेव, तथा बस्तिकर्म-अनुवासनारूपं, तथा विरेचनं, तथाञ्जनं नयनयोः, अन्यदपि शरीरसँस्कारादिकं यत्संयमपलिमन्थकारि-संयमोपघातकारी विद्वान् प्रत्याचक्षीत-परिहरेदिति गाथार्थः ।। १२ ।। अपि चगंधमल्लसिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३॥
व्याख्या-'गन्धं सुगन्धिद्रव्यं 'माल्यं ' पुष्पमालादि ' स्नानं 'शरीरधावनं, दन्तप्रक्षालनं [तथा परिग्रहःसच्चित्तादेः स्वीकरणं ] तथा स्त्रियो दिव्यमानुष्यस्तैरश्यः, तथा हस्तकर्म सावद्यानुष्ठानं वा, तदेतत्सर्व कर्मोपादानकारण त्वेन परिक्षाय विद्वान् परित्यजेदिति गाथार्थः ॥ १३ ॥ किश्चान्यत्उद्देसियं कीयगडं, पामिचं चेव आहडं । पूयं अणेसणिज्जं च, तं विजं परिजाणिया ॥ १४ ॥
व्याख्या-साधुनिमित्तं यदानाय स्थाप्यते-तदुद्देशिकं 'क्रीतं' मूल्येन गृहीतं 'प्रामित्यं साध्वर्थमन्यत उद्यतकं यद्गृह्यते 'आहृतं ' साध्वर्थ गृहस्थेन आनीय यद्दीयते, तथा 'पूय 'मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्याऽऽहारजातं पूति भवति ।
॥११॥
Jain Education Inter
For Private & Personal Use Only
Raw.jainelibrary.org