SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग दीपिका न्वितम् । द्देशके मावात् , असदुत्पत्तौ कर्तुापार एव न परिस्फुरति, ततश्च सर्वेऽपि भावाः सर्वदापि नियतिभावमाश्रिताः, नित्या एव १ समयासन्तीति भावः, असतः पदार्थस्योत्पत्तिरेव न सम्भवति तर्हि कथमुत्पद्यते विनश्यते च, आविर्भावतिरोभावमात्रत्वादुत्पत्ति ध्ययने विनाशयोरिति गाथार्थः ।। १६ ॥ प्रथमोइत्यात्मषष्ठवादिमतं निरूपितं, अस्योत्तरं नियुक्तिकारेण प्रादायि, तनियुक्तिगाथाव्याख्यानं बृहट्टीकातोऽबसेयं । अथ अफलवादाधिकारमाविर्भावयन्नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो। अन्नो अणन्नो नेवाह, हेउयं च अहेउयं ॥१७॥ बौद्धामि मतपश्चव्याख्या-'एके' केचन वादिनो बौद्धाः पञ्च स्कन्धान् वदन्ति, रूप-वेदना-विज्ञान-संज्ञा-संस्कारोंख्याः पश्चैव स्कन्धा विद्यन्ते, एतेषां परमार्थः षड्दर्शनसमुच्चयादिग्रन्थान्तरेभ्योऽवसेयः+, बौद्धानां मते पश्च स्कन्धा एव, न चैतेभ्यो स्वरूपम् । + १-" तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च" (बृहद्वृत्तिः ) " रूपमिति रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि IN स्थूलरूपस्य जगति विवर्त्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणस्वात्परमाणव एव तात्त्विकाः।” (षड्दर्शनसमु०) । २-"सुखा दुःखा अदुःखसुखा चेति वेदना-वेदनास्कन्धः ।" (बृवृत्तिः), " वेदनेति-वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। भिक्षुर्भिक्षामद॑श्चरणकण्टके लग्ने प्राह-' इत एकनवतेः कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः । ॥ १॥" (षड्द०) ३-“रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान-विज्ञानस्कन्धः" (बृहद्वृत्तिः)। " विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वं, NI॥८॥ Jain Education intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy