SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयांस । कलंबुयावालुयमुम्मुरे य, लोलेंति पययंति तत्थ अन्ने ॥ १० ॥ व्याख्या-ते परमाऽधार्मिकास्तेषां नारकाणां गले शिलां बद्धा महत्युदके 'बोलंति 'त्ति निमञ्जन्ति । पुनस्तत उदकान्निष्काश्य वैतरणीनद्याः कदम्बबालुकायां मुर्मुराग्नौ च लोलयन्ति-वणकानिव तप्तवालुकायामितस्ततो घोलयन्ति । अन्ये नरकपालास्तान् दीनान् मांसपेशीवत् कटाहके क्षिप्वा पचन्ति-मर्जयन्तीति गाथार्थः ॥१०॥ असूरियं नाम महाहितावं, अंधं तमं दुप्पतरं महंतं । उड्डे अहेयं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ व्याख्या-न यत्र सूर्यः, एवंविधे असूर्ये-महाऽन्धकारे कुम्भिकाऽकृतिनरकावासे, सर्वोऽपि नस्कावासोऽसूर्य एव, तस्मिन् नरकावासे तमेवम्भूतं महाऽभितापं महाऽन्धतमसं ' दुष्प्रतरं' दुरुत्तरं ' महाऽन्तं ' विशालं नरकं महापापोदयाद्वजन्ति । तत्र च नरके ऊर्ध्व-मधस्तिर्यसमाहितो-व्यवस्थापितोऽग्निसमुच्छ्रित: प्रज्वलति, तस्मिन् महाऽग्निकष्टे पतन्तीति गाथार्थः ॥११॥ किश्चान्यत् जंसी गुहाए जलणाइवट्टे, अविजाणओ डज्झइ लुत्तपन्ने । ॥११॥विस्तयेक्समाहितोतर' दुरुत्तरं Jain Education in For Private & Personal use only अ w .jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy