SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पत्रं L ५ नरकविमच्य दीपिकान्वितम् । ॥७६ ॥ ध्ययने प्रथमो. द्देशके सया य कलुणं पुण धम्मठाणं, गाढोवणीयं अविदुक्खधम्मं ॥ १२॥ व्याख्या-तस्मिन्नरके पतितो जन्तुरुष्ट्रिकाऽऽकृतौ गुहायां ज्वलनावतें स्वकृतं दुश्चरितमजानन् 'लुप्तप्रज्ञो' भ्रष्टस्मृतिको दन्दह्यते 'सदा' सर्वकालं करुणप्राय दुःखरूपं पापकर्मणा दौकितं ईदशं [धर्मस्थानं ते वराका अकृतधमोण: प्राप्नुवन्तीति गाथार्थः ॥१२॥ चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेंति बालं । ते तत्थ चिट्ठतिऽभितप्पमाणा. मच्छा व जीवंतवजोतिपत्ता ॥ १३॥ व्याख्या-चतुर्पु दिक्षु चतुरोऽग्रीन ' समारभ्य' प्रज्वाल्य यत्र नरकावासे 'क्रूरकर्माणो' नरकपालाः नारकानभितापयन्ति, भटित्रवत्पचन्ति । ते तु नारका जीवा एवमभितप्यमाना:-कदर्थ्यमानाः स्वकर्मनिगडबद्धास्तत्रैव प्रभूतं कालं नरके तिष्ठन्ति । दृष्टान्तमाह-यथा जीवन्तो मत्स्याः अग्नेः समीपं प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, मत्स्या हि अग्नितापेऽत्यन्तमाकुला भवन्ति, तथा तेऽपि अभितप्यमाना महादुःखमनुभवन्तीति गाथार्थः ॥ १३ ॥ संत्तच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा। हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ व्याख्या-संन्तक्षणं नाम स्थानमस्ति यत्र नारकाः 'सन्तक्ष्यन्ते ' छिद्यन्ते, तत्र नरकावासे निरनुकम्पाः 'कुठार विविधा यातना नारकाणाम् । ॥७६॥ Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy