________________
पत्रं
L
५ नरकविमच्य
दीपिकान्वितम् । ॥७६ ॥
ध्ययने प्रथमो.
द्देशके
सया य कलुणं पुण धम्मठाणं, गाढोवणीयं अविदुक्खधम्मं ॥ १२॥ व्याख्या-तस्मिन्नरके पतितो जन्तुरुष्ट्रिकाऽऽकृतौ गुहायां ज्वलनावतें स्वकृतं दुश्चरितमजानन् 'लुप्तप्रज्ञो' भ्रष्टस्मृतिको दन्दह्यते 'सदा' सर्वकालं करुणप्राय दुःखरूपं पापकर्मणा दौकितं ईदशं [धर्मस्थानं ते वराका अकृतधमोण: प्राप्नुवन्तीति गाथार्थः ॥१२॥
चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेंति बालं ।
ते तत्थ चिट्ठतिऽभितप्पमाणा. मच्छा व जीवंतवजोतिपत्ता ॥ १३॥ व्याख्या-चतुर्पु दिक्षु चतुरोऽग्रीन ' समारभ्य' प्रज्वाल्य यत्र नरकावासे 'क्रूरकर्माणो' नरकपालाः नारकानभितापयन्ति, भटित्रवत्पचन्ति । ते तु नारका जीवा एवमभितप्यमाना:-कदर्थ्यमानाः स्वकर्मनिगडबद्धास्तत्रैव प्रभूतं कालं नरके तिष्ठन्ति । दृष्टान्तमाह-यथा जीवन्तो मत्स्याः अग्नेः समीपं प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, मत्स्या हि अग्नितापेऽत्यन्तमाकुला भवन्ति, तथा तेऽपि अभितप्यमाना महादुःखमनुभवन्तीति गाथार्थः ॥ १३ ॥
संत्तच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा।
हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ व्याख्या-संन्तक्षणं नाम स्थानमस्ति यत्र नारकाः 'सन्तक्ष्यन्ते ' छिद्यन्ते, तत्र नरकावासे निरनुकम्पाः 'कुठार
विविधा यातना नारकाणाम् ।
॥७६॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org