________________
हस्ताः' परशुपाणयो नरकपालाः अत्राणान् नारकान हस्तैः पादैश्च बद्ध्वा फलकमिव ' काष्ठखण्डमिव 'तक्ष्णुवन्ति' छिन्दन्तीति गाथार्थः ॥ १४ ॥ अपि च
रुहिरे पुणो वच्चसमुस्सियंगे, भिन्नुत्तमंगे परिवत्तयंता।
पयंति णं ते नरए फुरंते, सजीवमच्छे व अओकवल्ले ॥ १५ ॥ व्याख्या-ते परमाऽधार्मिकास्तान् नारकान्स्वकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति । कथम्भूतान् ? 'वचे" अमेध्य, तेन खरण्टितगात्रान् , पुनः कथम्भूतान ? भिन्नोत्तमालान-चूर्णीकृतशिरसः, कथं पचन्ति ! परिवर्तयन्ता-उत्तानान् अवाङ्मुखान् वा कुर्वन्तः, "ण" मिति वाक्याऽलङ्कारे, फुरन्त:-इतस्ततो विह्वलमात्मानं निक्षिपन्त: सजीवमत्स्यान् आयसकवल्यामिवेति गाथार्थः ॥ १५ ॥
नो चेव ते तत्थ मसी भवंति, ण मिजती तिवऽभिवेयणाए।
तमाणुभावं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडणं ॥ १६ ॥ व्याख्या-ते नारका एवं पच्यमाना अपि नैव भस्मीभवन्ति-न भस्मसाजायन्ते । तत्र तेषां या वेदना प्रादुर्भावात, तत्राऽन्या सा काऽपि वेदना नास्ति या तथा उपमीयते । एतावता तीव्र वेदनां वाचामगोचरामसह्यामनुभवन्ति । ततु वेदनाऽवगाढा अपि न म्रियन्ते, कुताऽनेकदुष्कर्मत्वात् । प्रभूतमपि कालं छेदन, भेदन, दहन, तक्षण, शूलारोपण, कुम्भी
Jain Education
a linal
For Privale & Personal use only
lalww.jainelibrary.org