SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ एयगडाङ्ग-1 IN दीपिकान्वितम् ।। ॥४६॥ II जया हेमंतमासम्मि, सीतं फुसइ सवायगं । तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ॥४॥ परीषहा___ व्याख्या-यदा हेमन्तमासे पौषादौ शीतं सहिमकणवातं 'स्पृशति' लगति, तस्मिन् असो शीते लगति सति एके II भ्ययने 'मन्दा' गुरुकर्माणो विषीदन्ति, राज्यभ्रष्टाः क्षत्रिया इच-राजान इवेति गाथार्थः ॥ ४ ॥ अथोष्णपरीषहमाह प्रथमो. पुट्ठो गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयांत, मच्छा अप्पोदए जहा ॥५॥ द्देशके व्याख्या-'ग्रीष्मे ' उष्णत्तौं 'अभितापेन' आतपेन व्याप्तो विमनस्कस्तथा 'तृष्णया' उदन्यया पराभूतो 'मन्दो'. परीपहै। ऽल्पसवः संयमाद्भङ्गमुपयाति, यथा मत्स्यः अल्पोदके विषीदति-यथा मत्स्यः पानीयविरहे जीवितं त्यजति, तथा साधुरपि | विषीदनकोऽप्यल्पसत्त्वः संयमं त्यक्त्वा दूरे भवतीति गाथार्थः ॥ ५॥ अथ याच्यापरीषहमाह स्वमल्पसदा दत्तेसणादुक्खं, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६॥ सचानाम्। व्याख्या-यतीनां हि 'सदा सर्वकालं दन्तशोधनाद्यपि परेण दत्तमेषणीयमुपभोक्तुं कल्पते, ततश्च क्षुधादिवेदनार्तानां यावजीवं परदत्तेषणादुःखं भवति, किं ? " लाघवं याना" इति वचनाचत्र याच्आपरीषहे कातराः विषीदन्ति । अथ पश्चार्द्धन आक्रोशपरीषहं दर्शयति-'प्राकृतपुरुषा' अनार्या एवं भाषन्ते-य एते यतयस्ते जल्लाविलदेहा लुश्चितशिरसः क्षुधाप्रस्ता अदत्तदानाः पूर्वकृतदुष्कर्मणां फलमनुभवन्ति, यदि वा 'आर्ताः' सर्वकर्मसु 'अशक्ताः' सर्वथा अकिश्चित्कराः, अत एव जठरपूरणा[य] असमर्थाः सन्तो यतयो जाताः, यत:-" स्वाध्यायध्यानकृच्छ्राणि, भिक्षाभ्रमण एव च।||||४६॥ Jain Education in For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy