________________
एयगडाङ्ग-1
IN दीपिकान्वितम् ।। ॥४६॥
II
जया हेमंतमासम्मि, सीतं फुसइ सवायगं । तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ॥४॥ परीषहा___ व्याख्या-यदा हेमन्तमासे पौषादौ शीतं सहिमकणवातं 'स्पृशति' लगति, तस्मिन् असो शीते लगति सति एके II भ्ययने 'मन्दा' गुरुकर्माणो विषीदन्ति, राज्यभ्रष्टाः क्षत्रिया इच-राजान इवेति गाथार्थः ॥ ४ ॥ अथोष्णपरीषहमाह
प्रथमो. पुट्ठो गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयांत, मच्छा अप्पोदए जहा ॥५॥
द्देशके व्याख्या-'ग्रीष्मे ' उष्णत्तौं 'अभितापेन' आतपेन व्याप्तो विमनस्कस्तथा 'तृष्णया' उदन्यया पराभूतो 'मन्दो'.
परीपहै। ऽल्पसवः संयमाद्भङ्गमुपयाति, यथा मत्स्यः अल्पोदके विषीदति-यथा मत्स्यः पानीयविरहे जीवितं त्यजति, तथा साधुरपि |
विषीदनकोऽप्यल्पसत्त्वः संयमं त्यक्त्वा दूरे भवतीति गाथार्थः ॥ ५॥ अथ याच्यापरीषहमाह
स्वमल्पसदा दत्तेसणादुक्खं, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६॥
सचानाम्। व्याख्या-यतीनां हि 'सदा सर्वकालं दन्तशोधनाद्यपि परेण दत्तमेषणीयमुपभोक्तुं कल्पते, ततश्च क्षुधादिवेदनार्तानां यावजीवं परदत्तेषणादुःखं भवति, किं ? " लाघवं याना" इति वचनाचत्र याच्आपरीषहे कातराः विषीदन्ति । अथ पश्चार्द्धन आक्रोशपरीषहं दर्शयति-'प्राकृतपुरुषा' अनार्या एवं भाषन्ते-य एते यतयस्ते जल्लाविलदेहा लुश्चितशिरसः क्षुधाप्रस्ता अदत्तदानाः पूर्वकृतदुष्कर्मणां फलमनुभवन्ति, यदि वा 'आर्ताः' सर्वकर्मसु 'अशक्ताः' सर्वथा अकिश्चित्कराः, अत एव जठरपूरणा[य] असमर्थाः सन्तो यतयो जाताः, यत:-" स्वाध्यायध्यानकृच्छ्राणि, भिक्षाभ्रमण एव च।||||४६॥
Jain Education in
For Privale & Personal use only
www.jainelibrary.org