SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सूत्र सूयगडाङ्ग[ ते एवमक्खंति समि(क्ख)च्च लोगं, तहा तहा समणा माहणा य । १२ सम०सयं कडं णऽन्नकडं च दुक्खं, आहंसु विज्जाचरणं पमोखं ॥ ११ ॥] | ध्ययने दीपिका व्याख्या-इयं गाथा अन्यथा व्याख्यायन्ते-अनिरुद्धप्रज्ञा-स्तीर्थकरगणधरादयः, लोकं चतुर्दशरज्ज्वात्मकं समुदितन्वितम् । 11'स[मेत्य]मीक्ष्य ' ज्ञात्वा एवमाख्यान्तीति सम्बन्धः। 'तहा तहा' यथा यथा समाधिमाग्र्गो व्यवस्थितस्तथा तथा | योञ्जनि॥ १३६॥ कथयन्ति । किं कथयन्ति ? तथा तथा यत्किश्चित् संसारान्तर्गतानामसुमतां यदुःखं यच्च सुखं तत्स्वयमात्मना कृतं |क्रिययो नान्येन केनचित्तत्कालेश्वरादिना कृतमिति । पुनस्तीर्थकर गणधरादयः किमाहुः ? तदेवाह-'विद्या' ज्ञानं 'चरणं'Nोक्षसाधचारित्रं, तत्प्रधानो मोक्षस्तं उक्तवन्तः, न ज्ञानक्रियाभ्यां समुदिताभ्यां विना मोक्षः, एवमाख्यान्तीति गाथार्थः ॥ ११ ॥ कत्वम् । अथैतानि समवसरणानि केन प्रणीतानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कथाह ते चक्खुलोगसिह णायगा उ, मग्गाणुसासंति हितं पयाणं । तहा तहा सासयमाह लोए, जंसी पया माणव ! संपगाढा ॥ १२ ॥ व्याख्या-ते तीर्थकरगणधरादयो [इह-अस्मिन् ] लोके चक्षुरिव वर्तन्ते, यथा चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिछिनत्ति, एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति । तथा ते च भगवन्तोऽस्मिल्लोके 'नायकाः" प्रधानाः सदुपदेशदानतो वा नायकाः, तथा 'मार्ग' ज्ञानक्रियादिकं मोक्षमार्गमनुशासन्ति-प्रतिपादयन्ति । प्रजानां ॥ १३६ ॥ Jan Education international For Private & Personal use only
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy