SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्देशके सूयगडाङ्ग ॥१॥" एवं विचिन्त्यात्मसमाधि कुर्वन्ति, येन हेतुदृष्टान्तेनोपन्यस्तेन आत्मसमाधिः स्यात्, येन च भाषितेन अन्ये IN३ उपसर्गसूत्रं ा तीथिका न विरुद्ध्यन्ते-न विद्वेषं यान्ति, तद्वचो भाषणीयं तच्चानुष्ठानं कुर्यादिति गाथार्थः ॥ १९ ॥ परिज्ञादीपिका- तदेवं परमतं निराकृत्य स्वमतस्थापनायाह ऽध्ययने न्वितम् ।। | इमं च धम्ममादाय, कासवेणं पवेइयं । कुजा भिक्खू गिलाणस्त, अगिलाए समाहिए ॥ २० ॥ चतुर्थों॥५७॥ व्याख्या-इमं धर्म समादाय 'काश्यपेन' श्रीमहावीरेण प्ररूपितं चैतत् यथा-साधुना ग्लानस्य वैयावृत्त्यं कार्य परं अग्लान्या आत्मसमाधिना-यथा आत्मनो ग्लानस्य च समाधिरुत्पद्यते तथा वैयावृत्यं कार्यमित्ययं धर्मः श्रीमहावीरेण स्खलितस्य | प्ररूपित इति गाथार्थः ॥ २० ॥ प्रज्ञापना। संखाय पेसलं धम्म, दिट्टिमं परिनिव्वुडे। उवसग्गेनियामित्ता, आमोक्खाय परिवएजासि ॥२१॥त्ति बेमि ___व्याख्या-सर्वज्ञप्रणीतं धर्म ‘पेशलं' सुकुमारं-मनोहरं 'सङ्ख्याय' ज्ञात्वा 'दृष्टिमान्' यथावस्थितवस्तुपरिच्छेदवान् उपसर्गान् 'नियम्य ' संयम्य-निरुक्ष्य ' उपसर्गितोऽपि' कदर्थितोऽपि नासमञ्जसं मनो विदध्यादित्येवं साधुरामोक्षाय परिव्रजेत्-संयमानुष्ठानोयुक्तो भवेदित्यहं ब्रवीमीति पूर्ववदिति गाथार्थः ॥ २१ ॥ इत्युपसर्गपरिज्ञायास्तृतीयोद्देशकः समाप्तः । उक्तस्तृतीयोदेशकः, अधुना चतुर्थ आरभ्यते, यद्यनुकूल-प्रतिकूलोपसर्गः साधुः क्षोमं यायात्तदा अनेन प्रज्ञापना ५७॥ Jain Education on For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy