SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern एवं तिरिक्खे मणुयाम रेसुं, चतुरंतणंतं तयणूविवागं । स सबमेयं इति वेदइत्ता, कंखेज्ज कालं धुवमाथरेज ति बेमि ॥ २५ ॥ व्याख्या - एवमशुभकर्मकारिणां प्राणिनां तिर्यग् मनुष्याऽमरेष्वपि 'चतुरन्तं ' चतुर्गतिकमनन्तं ( तदनुरूपं ) दुःखविपाकं (स-बुद्धिमान् ) सर्वमेतत् पूर्वोक्तस्वरूपं 'विदित्वा' ज्ञात्वा 'ध्रुवं' संयममाचरन् मृत्युकालमाकाङ्गेत् । को भावः १ संसारान्ततानां प्राणिनां केवलं दुःखमेव, अतो 'ध्रुवो' मोक्षः संयमो वा तत्रोद्यमो विधेयो यावज्जीवमिति गाथार्थः ॥ २५ ॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । इति श्री परम सुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदी पिकाय पञ्चमे नरकविभयाख्येऽध्ययने द्वितीयोदेशकः समाप्तस्तत्समाप्तौ च नरकविभक्तयध्ययनं पञ्चमं परिसमाप्तमिति । For Private & Personal Use Only ww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy