SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ यगडाङ्ग सत्रं दीपिका ५नरकविमक्या ध्ययने द्वितीयो न्वितम् । द्देशको पसंहारः जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमजिणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ व्याख्या-येन यादृशं यत् स्थितिकं येन येन भावेन पूर्वभवे कर्म बद्धं, तत् कर्म तादृग्भूतमेव ('सम्पराये' संसारे) जन्तोरुदयमायाति । परं नरके निम्केवलं दुःखरूपं भवमर्जयित्वा असातावेदनीयरूपमनन्त-मन्येन नोपशमनीयमप्रतीकारं दुःखं वेदयन्तीति गाथार्थः ॥ २३ ॥ अथोपदेशस्वरूपं दर्शयति एयाणि सोच्चा णरगाणि धीरे, न हिंसए किंचण सबलोए । एगंतदिही अपरिग्गहे उ, बुज्झज्ज लोयस्स वसं न गच्छे ॥ २४ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् दुःखविशेषान् श्रुत्वा धीरः' प्राज्ञ एतत् कुर्यात्तदर्शयति-सर्वस्मिन्नपि लोके न कमपि प्राणिनं हिंस्यात्-न व्यापादयेत् , एकान्तदृष्टि-निश्चलसम्यक्त्तः, तथाऽपरिग्रहः, एवंविधो न कमपि त्रसं वा स्थावरं वा प्राणिनं हिंस्यान व्यापादयेत् , तथा लोकमशुभकर्मकारिणं तद्विपाकफलं भुञ्जन्तं वा 'बुध्येत' जानीयात् यन्महापापकारिणो नरकेष्वनेकधा कदर्थ्यन्ते । तत्कदर्थना चावगम्य न तस्य वशं गच्छेत्-अशुभं कर्म न समाचरणीयं । यदि वा लोकं-कषायलोकं बुध्येत "दिति कसाया भवमणतं" इति ज्ञात्वा कषायवशं न गच्छेदिति गाथार्थः॥ २४ ॥ ।। ८५॥ Jain Educa t ional For Privale & Personal use only www.jainelibrary.org AM
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy