SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ जयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ ४१ ॥ व्याख्या -' व्याघेन ' लुब्धकेन यथा 'गव 'त्ति मृगादिः पशुर्विविधमनेकप्रकारेण कूटपाशादिना [ क्षतः - ] परवशीकृतः श्रमं वा ग्राहित: ' प्रतोदितोऽपि ' प्रेरितोऽप्यवलो भवति, जातश्रमत्वाद्गन्तुमसमर्थो भवति, यदि वा वाहय - तीति वाहः- शाकटिकस्तेन यथावदह वहन् गौ- वृषभः प्रतोदादिना ' क्षतः ' प्रेरितोऽपि अचलो विषमपथादौ गन्तुमसमर्थो भवति, स चान्तशो - मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुं शक्तो भवति, एवम्भूतच अबलो भारं वोढुमसमर्थ स्तत्रैव पङ्कादौ विषीदतीति गाथार्थः || ५ || दार्शन्तिकमाह एवं कामेसणं विऊ, अज्ज सुए पयहेज्ज संथवं । कामी कामे ण कामए, लद्धे वा विअलद्ध कण्हुई ॥ ६ ॥ व्याख्या–तथा अनन्तरोक्तया नीत्या कामभोगप्रार्थनासक्तः पुमान् अवसीदति परं कामभोगस्त्यक्तुं नालं भवति, ईदृशोऽपि यदि परमय वो वा कामभोगसम्बन्धं संस्तवं प्रजह्यात् न चैहिकामुष्मिका पापदर्शितया कामी भूत्वोपनतानपि कामान् जम्बूस्वामिव द्वैरस्वामिवद्वा न कामये - नाभिलषेत् क्षुल्लककुमारवद्वा लब्धानपि कामान्महासच्चतया अलब्धसमान्मन्यमानो निःस्पृहो भवेदिति गाथार्थः ।। ६ ।। किमिति कामपरित्यागो विधेय ? इत्याशङ्कयाह Jain Education International २ वैतालीयाध्ययने द्वितीयो देश के कामाभि मा पच्छ असाधुताभत्रे,अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहुं ॥ ७ व्याख्या - मा पश्चान्मरणकाले भवान्तरे वा कामानुषङ्गादसाधुता कुगतिगमनरूपा ' भवेत् ' प्राप्नुयात्, इति विचिन्त्य विषयेभ्य आत्मानं ' अत्येहि 'त्याजय, तथाऽऽत्मानं शिक्षय, यथा-रे जीव ! असाधु[-रशुभ] कर्मकारी दुर्गतौ ॥ ४१ ॥ For Private & Personal Use Only वङ्ग वर्जनोपदेशः । www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy