________________
सूयगडाङ्ग
सूत्र
दीपिकान्वितम् ।
॥ १३५॥
केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति नाणं ।
१२ समते विजभावं अणहिजमाणा, जाणामो लोगसि वयंति मंदा ॥१०॥
ध्ययने व्याख्या-कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चिनिमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्या
क्रियावातथाविधक्षयोपशमाभावेन तनिमित्तज्ञानं 'विपर्यासं 'व्यत्ययमेति । तथा विद्यामनधीत्यैव लोके भावान् वयं जानीम
दिमतनिएवं ' मन्दाः' जडाः वदन्ति, न च निमित्तस्य तथ्यता । तथाहि-कस्यचित् क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात शुभशकुन
रूपणम् । सद्भावेऽपि कार्यविधातदर्शनात् , अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति । ततश्च प्रमातुर[यम]पराधो, न प्रमाणस्य, एवं सुविवेचितं निमित्तं श्रुतमपि न व्यभिचारीति । यश्च-क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽपि वृथा, तथाहिकार्याकृतेन क्षुतेऽपि गच्छतो या कार्यसिद्धिः सा अपान्तराले अपरशोभननिमित्तबलात्सञ्जातेत्येवमवगन्तव्यं, शोमननिमित्तेन | प्रस्थितस्यापि इतरनिमित्तबलात्कार्यव्याघात इति, तदेवमन्तराऽपरनिमित्तसद्भावात्तव्यभिचारशङ्केति स्थितम् ॥१०॥ साम्प्रतं क्रियावादिमतं दुपयिषुस्तन्मतमाविष्कुर्वन्नाह
ते एवमक्खंति समिच्च लोग, तहा तहा समणा माहणा य । सयं कडं णऽन्नकडं च दुक्खं, आइंसु विजाचरणं पमोक्खं ॥ ११ ॥
N॥१३५॥
Jan Education international
For Private & Personal Use Only