________________
यूयगडाङ्ग-या स्वमान्तिक, तदाप न कमवा
स्वप्नान्तिक, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां न तृप्तिस्तथा कर्मबन्धोऽपि न भवतीत्यर्थः, तर्हि कथं कर्म- १ समयाम। बन्धः? उच्यते-" प्राणी प्राणिज्ञान, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगैः, पञ्चभिरापद्यते ध्ययने A .IIहिंसा ॥१॥" अत्र पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेवेकत्रिंशद्भङ्गकेषु अहिंसक इति । 171 द्वितीयोन्वितम् ।
| किमेकान्तेन परिज्ञोपचितादिना कमोपचयो न भवत्येव भवति काचिदन्यक्तमात्रेति दर्शयितुं श्लोकपश्चाईमाह-'पटोति. द्देशके
तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वा अविज्ञोपचितेन ईर्यापथेन स्वमान्तिकेन च चतर्विधनापि ॥१७॥
सामान्येया पाईपच्छतः सन कर्मस्पर्शमात्रेणासावनुभवति, न तस्याधिको विपाकोऽस्ति, कुडथापतितसिकतामष्टिवत्स्पर्शा- नैकान्तनन्तरमेव परिशटतीत्यर्थः । यतस्तत्सावा, खुरवधारणे, अव्यक्तं-अस्पष्टमिति गाथार्थः ॥२५॥
वादिमतम्। ___कथं तर्हि कर्मोपचयो भवतीत्याहसंतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥ २६ ॥
व्याख्या-'सन्ति' विद्यन्ते त्रीणि 'आदानानि' कर्मोपादानकारणानि, येरादानः क्रियते पापं, तानि चामनिअभिकरमा यति 'अभिक्रम्य' आक्रम्य वध्यं प्राणिनं तवाताभिमुखं मनो विधाय यत्र स्वत एव प्राणी व्यापाद्यते, नोकर्यादानश तथाऽपरं प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीय कोदानं २ तथा परं व्यापादयन्तं मनसा अनुजानीत इत्येतत्तृतीयं कर्मादानं ३ । ॥ २६ ॥
तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिपाते क्रियमाणे विद्यन्ते क्लिाध्यवसायस्य प्राणातिपातश्च, तत्रैव कर्मो- J॥१७॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org