SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सूयगडाण ४ स्त्री दीपिका न्वितम् ।। ॥६४॥ तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा।ओए कुलाणि वसवत्ती, आघाति ण से वि निग्गंथे॥११॥ व्याख्या-यस्माद्विपाककटुकाः स्त्रियस्तस्मात्ता विषलिप्तकण्टकवदरतस्त्यजेत । यथा विषकण्टको भग्नः सन्ननथं जनयति परिज्ञातथा स्त्रियोऽप्यनर्थहेतब इति मत्वा दृरतस्त्यजेत् । तथा ओज-एकोऽद्वितीयः सन् कुलानि-गृहिणां गृहाणि गत्वा स्त्रीवशवर्ती ऽध्ययने अवेलायां धर्मकथां करोति, सोऽपि न निर्ग्रन्थ:-निषिद्धाचरणसेवनेन न सम्यक् प्रबजितः, कदाचित् कारणे धर्मोपदेशं दातुं प्रथमोयाति तदा द्वितीयं साधु महायं कृत्वा याति, तदभावे एकाक्यपि बहुपरिवारवृतायाः पुरः स्त्रीनिन्दाविषयजुगुप्साप्रधान देशकेवैराग्योत्पादकं विधिना धर्म कथयेदपीति गाथार्थः ॥ ११ ॥ दुहितस्नु| जे एयं उंछं अणुगिद्धा,अन्नयरा हति कुसीलाणं। सुतवस्सिए विसे भिक्खू,नोविहरे सहणमित्थीसु॥१२ पादेरपि___ व्याख्या-ये भिक्षवः एतत् 'उञ्छं' गर्हणीयं स्त्रीसम्बन्धादिकं एकाकिनी स्त्रीपुरो धर्मकथनादिकं वा, तं प्रति ये 'गृद्धा' | संस्तवस्य आसक्तास्ते 'कुशीलानां' पार्श्वस्थादिपञ्चप्रकाराणां मध्ये अन्यतरा भवन्ति, तेऽपि पार्श्वस्थादिमध्ये गण्यन्ते । अतः 'सुतपस्व्यपि' महातपा अपि स्त्रीभिः सह न विहरेत, ज्वलिताङ्गारवतः स्त्रियो वर्जयेत् , स इति भिक्षुः, णमिति | यत्वम् । वाक्यालङ्कारे इति गाथार्थः ॥ १२ ॥ अवि धूयराहिं सुण्हाहिं,धातीहिं अदुव दासीहि । महतीहि वा कुमारीहि, संथवं न कूज्जा से अणगारे॥१३/ व्याख्या-'दुहितभिरपि' सुताभिः, सह न विहरेत् , तथा स्नुषाभिः, तथा पश्चप्रकाराः धात्र्यो जननीकल्पास्तामिश्च ॥६४॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy