________________
यगडाङ्ग
सत्रं दीपिकान्वितम् ।
॥७८॥
द्देशके
व्याख्या-ते नारकाः परमाऽधार्मिकैहन्यमानाः नंष्टा, प्रनारकैः पूर्णे नरके अन्यस्मिन् पतन्ति महादुष्टरूपे, ततस्ते ५ नरकनारका अशुचिमेवाऽहारयन्तश्विरं तिष्ठन्ति । महाऽभितापे-महासन्तापोपेते नारकाः स्वकर्मावबद्धाः कृमिभिर्नरकपाल- विमत्यविकुर्वितैः परस्परोदीरितैः स्वकर्मढौकितैः स्तुद्यन्ते-मक्ष्यन्त, इति गाथार्थः ॥२०॥
ध्ययने सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ।
प्रथमो. अंदृसु पखिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१ ॥ व्याख्या-'सदासर्वकालं 'कृत्स्न' प्रतिपूर्ण तत्र नरके धर्मप्रधान, स्थितिः-स्थानं नारकाणामस्ति । तच्च-प्रलयाऽति.
विविधारिक्ताऽग्निवातादीनामत्यन्तोष्णरूपत्वात् दृढनिकाचितावस्थैः कर्मभिर्नारकाणामुपढौकितं, अतीव दुःखं असातावेदनीय
यातना 'धर्मः' स्वभावो यस्य, तस्मिन्नेवंविधे धर्मप्रधाने स्थाने स्थितो जन्तुः ' अन्दुषु' निगडेषु देहं 'विहत्य' प्रक्षिप्य
नारकाशिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेन शिरोऽभितापयन्तीति, कीलकैश्च सर्वाण्यप्यनानि वितत्य चर्मव. णाम् । त्कीलयन्तीति गाथार्थः ॥ २१ ॥ अपिच
छिदिति बालाथ खुरेण नकं, उट्टे वि छिंदिति दुवे वि कण्णे ।
जिब्भं विणिक्कस्स विहत्थिमेत्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥२२॥ व्याख्या-ते परमाऽधार्मिकाः बालाः अजानित्वात सर्वदा वेदनाव्यथितस्य पूर्वदश्चस्तिस्मारणपूर्वकं क्षुरप्रेण नाशिक IN७८।।
Jain Education intamation
For Privale & Personal Use Only
www.jainelibrary.org