________________
सूयगडाङ्ग
सत्र दीपिकान्वितम् । ॥१०॥
त्रसस्थावरपाते कथं सुखमवाप्यते ? + इत्येतत्प्रत्युपेक्ष्य 'जानीहि' अवबुध्यस्व तं, यत्सर्वेऽपि जन्तवः सुखैषिणो दुःखद्विषः, कुशीलन च तेषां सुखैषिणां दुःखोत्पादकत्वेन सुखाऽवाप्तिरिति गाथाऽर्थः ॥ १९ ॥
परिभाषाथणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
ध्ययने तम्हा विऊ विरतो आयगुत्ते, दह्र तसे या पडिसंहरेज्जा ॥ २० ॥
संसारभ्रमणं व्याख्या-ते षट्कायाऽऽरम्भिणो सुखाभिलाषिणो नरकादिगतिं गतास्तीबदुःखैः पीड्यमानाः असह्यवेदनोपगताः ||
प्राण्युपअशरणाः स्तनन्ति 'लुप्यन्ति' छिद्यन्ते खगादिभिः । एवं कदर्थ्यमानास्त्रसन्ति कम्मिणः-सपापा इत्यर्थः। पृथक
मर्दकरिणः। 'जगा' इति जन्तवः, इत्येवं ' परिसंख्याय ' ज्ञात्वा भिक्षुः-विद्वान् , यस्मात्प्राण्युपमईकारिणः संसाराऽन्तर्गता विलुप्यन्ते, तस्मात् पण्डितो विद्वान् ‘विरत:' आत्मगुप्तः दृष्ट्वा त्रसान, च शब्दात स्थावरांश्च दृष्ट्वा तदुपघातकारिण्याः क्रियायाः प्रतिसंहरे-निवर्तयेत् , बसस्थावरोपघातकारिणी क्रियां न कुर्यादिति भावः । इति गाथाऽर्थः ॥ २० ॥
जे धम्मलद्धं विणिहाय भुंजे, वियडेण साहदु य जे सिणाइ ।
जो धावती लूसयती व वत्थं, अहा हु से णागणियस्स दूरे ॥ २१ ॥ व्याख्या-ये केचन शीतलविहारिणो ‘धर्मेण ' मुधिकया लब्धं निर्दोषमपि आहारजातं ' विनिधाय ' संनिधि कृत्वा भुञ्जन्ते, तथा ये 'विकटेन' प्रासुकोदकेनाऽपि संकोच्याङ्गोपाङ्गानि प्रासुकप्रदेशे सर्वस्नानं कुर्वन्ति, तथा यो वस्त्रं
Jain Education
is anal
For Privale & Personal use only
Twww.jainelibrary.org