________________
सूयगडाग
सूत्र
दीपिकान्वितम् ।।
॥१८॥
. व्याख्या-ये हि कुतश्चित्कारणान्मनसा 'प्रादुःष्यन्ति ' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां चित्तं शुद्धं न विद्यते, तदेवं | १समयायत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽप्यनवयं-कर्मोपचयाभावः, तत्तेषामतथ्यं-असत्यं-मृषा, यतो मनसोऽशुद्धत्वात् , न ते
ध्ययने संवृतचारिण:-न ते संवरे प्रवर्त्तन्ते इति । यतः कर्मबन्धे मुख्य कारणं मन एव, यदि मनोव्यापारे सति न बन्धस्तयन्यत्कर्म
द्वितीयोबन्धकारणं किमस्तीति भावः ॥ २९ ॥ अथ क्रियावादिनामनर्थपरम्परां दर्शयितुमाह
द्देशके इच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिया । सरणं ति मन्नमाणा, सेवंती पावगं जणा ॥ ३० ॥
एकान्तव्याख्या-इत्येताभिः पूर्वोक्ताभिदृष्टिभिः-प्ररूपणाभिस्ते वादिनः सातगौरवनिश्रिताः-सुखशीलतायामासक्ता यत्कि
वादिमतचनकारिणो यथालब्धभोजिनश्च संसारोद्धरणार्थमस्मदीयं दर्शनं शरणमिव मन्यमानाः विपरीतानुष्ठानिन ' अवा' पापमेव |
| दूषणम् । कुर्वन्ति व्रतिनोऽपि सन्तः जना इव जना:-प्राकृतपुरुषसदृशाः पामरा इति गाथार्थः ॥ ३० ॥ ____ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाहजहा अस्साविणी नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयती ॥ ३१॥ ।
व्याख्या-यथा अस्राविणीं सच्छिद्रां नावं जात्यन्धः समारुह्य 'पारं' तटमागन्तुं-प्राप्तुमिच्छत्यसौ, तस्याश्चास्राविणीत्वेनोदकप्लुतत्वादन्तराले-जलमध्ये एव विषीदति-वारिणि निमजति इति गाथार्थः ।। ३१ ॥ साम्प्रतं दार्शन्तिकयोजनार्थमाह--
॥१८॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org