________________
१३ याथा
तथ्या ध्ययनेपनेतव्यत्वं संयमारते।
सूयगडाङ्ग मृतार्चः, तथा ' दृष्टवर्मा' अवगतयथावस्थितधर्मस्वरूपः, एवंविधो भिक्षुः क्वचिदवसरे ग्रामनगरादिषु भिक्षाऽर्थ प्रविश्य
एषणामनेषणां च जानन् अन्नस्य पानकस्य वा कृते, तत्र 'अननु]गृद्धोऽलोलुपः सन् सम्यग्विहरेत् । आहारादावमूञ्छितः दीपिका-1
सम्यक् शुद्धां भिक्षां गृह्णीयादिति गाथार्थः ॥ १७ ॥ न्वितम् ।
एवंविधस्य साधोः कदाचित्संयमे रतिररतिश्च प्रादुष्ष्यात , सा चापनेतब्येत्येतदाह॥ १४६॥
अरई रइं च अभिभूय भिक्खू , बहूजणे वा तह एगचारी।
एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥१८॥ व्याख्या-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिमोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पद्येत, तां चारतिमुत्पन्नामभिभवेत्-निराकुर्यात, तथा रति चासंयमे अनादिभवाभ्यासादुत्पन्नां चामिभवेत् , अभिभूय च संयमोयुक्तो भवेत् । पुनः साधुमेव विशिनष्टि-बहवो 'जनाः' साधवो गच्छवासितया संयमसहाया यस्य स बहुजना, तथा. एक एव चर[ती]ति-एकचारी, स च बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वा 'एकान्तमौनेन' संयमेन 'व्यागृणीयात् ' धर्मकथाऽवसरे संयमाबाधया किश्चिद्धर्मसम्बद्धं ब्रूयात् । किमसौ ब्रूयादित्याह-एकस्य जन्तोः शुभाशुभसहायस्य 'गतिः'
परलोके गमनं भवति, तथा आगति-रागमनं भावान्तरादुपजायते शुभाशुभकर्मसहायस्य, यत:-" एकः प्रकुरुते कर्म, NI भुनक्त्येकश्च तत् फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ।। १॥" इत्यादि । ततः संसारे परमार्थतो
१४६ ।।
Jain Education in
a
For Privale & Personal use only
www.jainelibrary.org