________________
एयगडात
सूत्रं दीपिकान्वितम् ।
उपसर्गपरिक्षाऽध्ययने द्वितीयो. द्देशके
॥५०॥
गंतुं ताय ! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिकम्म, को ते वारेउ मरिहई ? ॥७॥
व्याख्या-हे तात ! गृहं गत्वा पुनरागच्छेः संयमाय, एकवारं गृहगमनेन अश्रमणो न भविष्यसि 'अकामक' गृहव्या. पारेच्छारहितं स्वमनोरुच्या अनुष्ठानं कुर्वन्तं कस्ते वारयिता ? यदिवा अकामग-वृद्धावस्थायां मदनेच्छारहितं पुनः संयमाय | गच्छन्तं कस्त्वां 'निवारयितुं' निषेधयितुमर्हति ? को वारयिष्यतीति गाथार्थः ॥ ७ ॥ अन्यच्च
जं किं चि अणगं तात !, तं पिसवं समीकतं । हिरणं ववहाराई, तं पि दाहामु ते वयं ॥८॥ | व्याख्या-'तात' पुत्र ! यत्किमपि त्वदीयं ['अणगं'ति] 'ऋणं' देयद्रव्यमासीत्तत्सर्वमस्मामिः सम्यगविभज्य समीकृतं, यदि वा 'समीकृतं' सुदेयत्वेन व्यवस्थापितं, पुनर्यकिश्चिद् हिरण्यं व्यवहारादावुपयुज्यते तत्सर्व वयं दास्यामो, निर्द्धनोऽहमिति मा कृथा भयमिति गाथार्थः ॥ ८ ॥ उपसंहारार्थमाह
इच्चेव णं सुसेहति, कालुर्णायं समुट्ठिया । विबद्धो नायसंगेहि, ततोऽगारं पहावई ॥९॥ | व्याख्या-इत्येवं पूर्वोक्तया नीत्या मातापित्रादयः करुणामुत्पादयन्तः स्वयं वा दैन्यपुपस्थितास्तं प्रबजितं-'सुसेहंति'त्ति सुष्ठु शिक्षयन्ति-व्युग्राहयन्ति, स चापरिणतधर्माऽल्पसचो ज्ञातिसङ्गैर्विबद्धो-मातृपितृपुत्रकलत्रादिमोहितः प्रव्रज्यां परित्यज्य 'अगारं गृहं प्रति धावतीति गाथार्थः ॥९॥ किश्चान्यत्जहा रुक्खं वणे जायं, मालया पडिबंधई। एवं णं पडिबंधति, णातयो असमाहिणा॥१०॥
| ऽनुकूलो|पसर्गाः।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org