SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग दीपिकान्वितम् । ॥ ९६ ॥ Jain Education " जलधन्ननिस्सिया जीवा, पुढवीकट्ठे निस्सिया । हम्मेति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ २ ॥ " "विसप्पे सव्वओ धारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ ३ ॥ तथा दशवेकालिकेsपि 99 जीयतेयं न इच्छति, पावगं जलइत्तए । तिक्वमन्नयरं सत्थं, सच्चओ वि दुरासयं ॥ १ ॥ पाणं पडणं वा वि, उट्टं अणुदिसामवि । अहे दाहिणओ वा वि, दहे उत्तरओ विजय || २ || भूयाणं एसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३ ॥ तम्हा एवं वियाणित्ता, दोसं दुग्गड़वढणं । अगणिकायसमारंभ, जावज्जीवाड़ वज्जए || ४ || " इत्यादि मत्वा नाग्निकायसमारम्भं कुर्यादिति गाथार्थः ॥ ७ ॥ हरियाणि भूताणि विलंबगाणि आहारदेहा य पुढो सियाई । जे छिंदती आयसुहं पद्दुच्च, पागब्भि पाणे बहुणंऽतिपाती ॥ ८ ॥ १ - जाततेजसं नेच्छन्ति पापकं ज्वलयितुम् । तीक्ष्णमन्यतरच्छत्रं सर्वतोऽपि दुराश्रयम् ॥ १ ॥ प्राच्यां प्रतीच्यां वाप ऊर्ध्वमनुदिशमपि । अधोदक्षिणतश्चापि दहेदुत्तरतोऽपि च ||२|| भूतानामेष आघातो हव्यवाहो न संशयः । तं (हव्यवाहं) प्रदीपार्थं प्रतापार्थं वा संयतः किञ्चिन्नारभेत् ॥ ३ ॥ तस्मादेवं विज्ञाय दोषं दुर्गतिवर्द्धनम् | अग्निकायसमारम्भं, यावज्जीवं वर्जयेत् ॥ ४ ॥ For Private & Personal Use Only ७ कुशीलपरिभाषा - ध्ययने जीवववं वनस्पतौ । ॥ ९६ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy