SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रयगडाङ्ग दीपिकान्वितम् । ॥७१॥ व्याख्या-'चन्दालगं' देवताधर्चनार्थ ताम्रमयं भाजनं, तथा 'करको' जलाधारो मदिरामाजनं वा, तदानय, तथा वर्चागृहं युष्मन् मदर्थं च 'खन' संस्कुरु । तथा 'शरपातं' धनुः 'जाताय' मम पुत्राय ढौकय, तथा 'गोरहगं'ति त्रिवर्ष बलीवदं दौकय, 'सामणेराए 'त्ति श्रमणपुत्राय गन्यादिकृते भविष्यतीति गाथार्थः ॥ १३ ॥ घडिगंचसडिंडिमयं च, चोलगोलं कुमारभयाए। वासं समभियावन्नं, आवसहं च जाण भत्तंच॥१४॥ ___व्याख्या-घटिकां मृण्मयकुल्हडिका डिण्डिमेन-पटहिकादिवादित्रविशेषेण सहितामानय, तथा 'चोलगोलं'ति वस्त्रा त्मकं कन्दुकं 'कुमारभूताय ' [ क्षुल्लकरूपाय राजकुमारभूताय ] वा मत्पुत्राय क्रीडनार्थमानय, तथा च वर्षा समापनोऽभिमुखः, अत: 'आवसथं ' गृहं वर्षाकालनिवासयोग्यं तथा भक्तं च वर्षाकाल योग्यं [ तण्डुलादि ] जानीहि, तादृशं गृह वर्षाकालयोग्यं प्रच्छादय येन वर्षाकालं सुखेनाऽतिवाह्यते ॥ १४ ॥ आसंदियं च नवसुत्तं, पाउल्लाइं संकमठाए । अदु पुत्तदोहलट्ठाए, आणप्पा होति दासा वा ॥ १५ ॥ व्याख्या-' आसन्दिकां ' उपवेशनयोग्यां मञ्चिकां नवसूत्रां-नवीनेन सूत्रेण व्यूतां आनय, वध्रचर्मावनद्धा वा निरू. पय, एवं पाउल्लाई "ति मोजकाः काष्ठपादुके वा सङ्क्रमणार्थ-चक्रमणार्थमानय, यतो नाहं निरावरणपादा भूमौ पदमपि | दातुमलं, अथवा पुत्रे गर्भस्थे 'दोहदः' अन्तर्वर्तीफलादावभिलाषविशेषः, तत्पूरणार्थ । पुरुषाः स्त्रीभिर्वशीकताः 'दासा इव' मौल्यगृहीता इव आज्ञाप्या-आज्ञाप्यन्ते, नीचेऽपि कर्मणि अलज्जितैर्दासा एव नियोज्यन्ते, तथा विषयार्थिनः पुरुषाः ४ स्त्रीपरित्राऽध्ययने| विविधाविडम्बना स्त्रीवशगस्य । ॥७१ Jan Educati o nal For Private Personal use only waw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy