________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १३ ॥
अनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्ति अज्ञानावृताः, ततस्तेषु कर्मबन्धस्थानेषु सम्पर्यटन्त इति गाथार्थः ॥ ७ ॥ अथ पुनरपि प्राक्तनदृष्टान्तमधिकृत्याह
अह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देह ॥ ८ ॥ व्याख्या - अथासौ मृगस्तत् ' बज्झं 'ति व[द्ध्यं ] द्वं - बन्धनाकारेण व्यवस्थितं वागुरादि बज्झमित्युच्यते, तदेवम्भूतं कूटपाशादिकं बन्धनं यद्यसौ मृग उपरि प्लवेत्-तद्बन्धनस्थानमधो विमुच्य उपरि गच्छेत् तस्य वा बध्यस्याधो गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो - वागुरादिबन्धनं, तस्मान्मुच्येत, आदिग्रहणाद्वघताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तं अनर्थपरिहरणोपायं ' मन्दो ' जडोऽज्ञानावृतो 'न देहयेत् ' न पश्यतीति गाथार्थः ॥ ८ ॥
कूटपाशादिकं चापश्यन् यामवस्थामवाप्रोति तां दर्शयितुमाह
अहियप्पा अहिअप्पन्नाणे, विसमं तेणुवागए। स बद्धे पयपासेणं, तत्थ घातं नियच्छई ॥ ९ ॥
व्याख्या - स मृगो अहितात्मा अहितप्रज्ञानः सन् 'विपमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागत आत्मानं अनुतापयेत्, तत्र चासौ पतितो बद्धश्च तेन कुटादिना पदपाशादी ननर्थबहुलानवस्थानविशेषान् प्राप्तस्तत्र च बन्धने 'घातं ' विनाशं ' नियच्छति' प्राप्नोति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे मिच्छद्दिट्ठी अणारिया । असंकियाई संकंति, संकियाई असंकिणो ॥ १० ॥
Jain Education International
For Private & Personal Use Only
१ समयाध्ययने
द्वितीयो
देश के
अज्ञानवादिमतविपाकम् ।
॥ १३ ॥
www.jainelibrary.org