SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ इयगडरा ३ उपसर्गपरिज्ञा सूत्रं दीपिका न्वितम् । ऽध्ययने चतुर्थोंदेशके पश्चाचापं कृतवान् , एवं भवन्तोऽपि दूरयिष्यन्तीति गाथार्थः ॥ ७॥ पुनरपि शाक्यादीनां दोष दर्शनायाहपाणाइवाए वहृता, मुसावाए असंजया। अदिन्नादाणे वदंता, मेहणे य परिग्गहे ॥८॥ व्याख्या-एतेषु प्राणातिपातादिषु वर्तमानाः यूयमेकान्तेन असंयता अल्पेन विषयसुखेन बहुं मोक्षसुखं विलुम्पथ, तथाहि-पचनपाचनादिक्रियां कुर्वतां भवतां सावधानुष्ठानारम्भतया प्राणातिपातापत्तिः, तथा वयं प्रव्रजिता इति ब्रुवतां पुनर्गृहस्थाचरणान्मृषावाद:, त्रसस्थावरजीवानां शरीरोपभोगे तानि शरीराणि तत्स्वामिभिरदत्तानि, अतोऽदत्तग्रहणमापन्न भवतां, गोमहिष्य[जा]गजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्म, धनधान्यादिपरिग्रहात्परिग्रहः । अत एव यूयमेकान्तेना- संयता इति गाथार्थः॥८॥ अथ पुनरपि परमतं दक्षयितुमाहएवमेगे उ पासत्था, पन्नवंति अणारिया । इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥९॥ व्याख्या-एवमनेन प्रकारेण एके पार्श्वस्थादयः अनार्याः 'प्रज्ञापयन्ति' प्ररूपयन्ति स्त्रीणां वशङ्गताः-स्त्रीणां वशवर्जिनो 'बाला' अज्ञाः-विवेकविकलाः स्त्रीपरीषहं सोढुमसमर्थाः शासनपराङ्मुखाः-जिनशासनविद्विषः एवं भाषन्ते इति गाथार्थः॥९॥ किं भाषन्ते । तदेवाहजहा गंडं पिलागं वा, परिपीलेज मुहुत्तगं । एवं विन्नवणिस्थीसु, दोसो तत्थ कओ सिया? ॥१०॥ व्याख्या-यथा कश्चित्पुरुषो 'गण्डं ' स्फोटकं समुत्थितं ज्ञात्वा तत्पीडोपशमार्थ तपिटकं परिपीडथ प्रति रुधिरादिकं स्खलितस्य प्रज्ञापना। ॥५९॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy