________________
एयगडाङ्ग
१० समा ध्यध्ययने | वैरपन्धन
दीपिका
न्वितम् ।
त्वं परो
॥१२॥
त्पादयन्ति, तदेवं परोपघातक्रियया तेषां जन्मान्तरशतानुबन्धि वैरं वर्द्धते, को मावः १ हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता प्रगल्भता-धार्य, तया वैरमेव प्रवर्द्धत इति गाथार्थः ॥ १७ ॥ अपि च
__ आउक्खयं चेव अबुज्झमाणे, ममाइ से साहसकारि मंदे।
अहो य राओ परितप्पमाणे, अट्टे सुमूढे अजरामरुव ॥ १८॥ व्याख्या-कश्चिन्मूढः आयुःक्षयं अजानन् आरम्भप्रवृत्तो 'ममाइ 'त्ति किमुच्यते ? ममत्ववान् भवति+ ' इदं मे अहमस्य स्वामी' इत्येवं स 'मन्दो' बालः साहसकारी स्यात् , कामभोगेष्वतप्तः सन् अति रात्रौ च द्रव्यार्थी मम्मणवणिग्वदार्तध्यानध्यायी कायेनापि क्लिश्यते । यत:-"अजरामरवद्वाला, क्लिश्यते धनकाम्यया। शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवं अडे-इति आर्तध्यानी-मूढः सुमृढः अजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति गाथार्थः॥ १८ ॥ अपि च
जहाहि वित्तं पसवो य सवे, जे बंधवा जे य पिया य मित्ता। + " यथा कश्चिद्वणिग्महता क्लेशेन बहुमूल्यरत्नानि प्राप्योजयिन्या बहिरावासितः। स च 'राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं नगरे नयामी, त्येवं विचाराकुलो निशाक्षयं न ज्ञातवान्, दिवैव रत्नानि प्रवेशयन् राजपुरुषैधृतो रत्नानि गृहीतानि चेति" हर्ष० ।
Rom6
॥१२॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org