________________
यगडा
सूत्रं दीपिका
न्वितम् ।।
॥७॥
| विभूषिता सती वीणां वादयामि त्वत्पुर:-तवाग्रतः, तथा लोध्र लोध्रकुसुमं च, तथा 'वेणुपलासियं' वंशमया काष्ठिका,
सा दन्तैर्वामहस्तेन [ वा ] प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते । तथौषधगुटिकां [ तथाभूतां ] आनय, येनाऽहमविनष्टयौवना | सुखेन तिष्ठामीति गाथार्थः ॥ ७॥
कुटुं अगरं तगरं च, संपिटुं सम्मं उसीरेण । तेल्लं मुहर्भिजाए, वेणुफलाई संनिधाणाए ॥८॥ __ व्याख्या- कुटुं [ ति कुष्ठमुत्पलं ] अगरं तगरं चानय, सुगन्धिद्रव्यं, एतच्च ' उसीरेण ' वालकेन पिष्टं सुगन्धि | भवति । तथा तैलं लोध्रकुमादिना संस्कृतं मुखाऽभ्यंगाय आनय, तेन मुखमभ्यक्तं कान्तिमान् जायते । 'वेणुफलाईति वंशकरण्डकपेटिकादीनि वस्त्रादेः संनिधानं-व्यवस्थापन, तदर्थमानयेति गाथार्थः ॥ ८॥ नंदीचुण्णगाईपाहराहि, छत्तोवाणहं च जाणाहि। सत्थं च सूवच्छेयाए,आनीलं च वत्थं रयावहि ॥९॥
व्याख्या-नन्दीचूण तु द्रव्यसंयोगनिष्पादित ओष्ठमृक्षणार्थ चूर्णविशेषस्तदानय, तथाऽऽतपे दृष्टितेजो रक्षणार्थ छत्रं तथा उपानही च ' अनुजानीहि ' आनय । तथा शस्त्रं चूल्हेत्रादि (१) पत्रशाकच्छेदनाथं दात्रादि वा दौकय । तथा वस्त्रं गुलिकादिना रञ्जय, यथाऽयं नीलं स्यात् , मञ्जिष्ठादिना वा रञ्जयेति गाथार्थः ॥९॥
सुफर्णि च सागपागाए, आमलगाइं दगाहरणं च। तिलगकरणिमंजणसलागं, उसिणे विधूणयं विजाणाहि ॥१०॥
४ स्त्रीपरिज्ञा. ऽध्ययने द्वितीयोदेशकेविडम्बनास्पदत्वं महिलावशगस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org