________________
रायगडा-
सूत्रं दीपिका
न्वितम् ।
आत्मगर्विताच, अथवा चिरन्तनाऽऽख्यायिकासु वा परिज्ञातं, इति ज्ञात्वाऽपि ये तत्र रज्यन्ते तत्र कम्मैव कारणमिति N४ स्त्री। गाथार्थः ॥ एतस्याः गाथायाः सम्यगर्थों नावगतस्तेन सविस्तरो न लिखितोऽस्ति, खूणं किमपि न प्रकाश्यमिति ॥ २३ ॥ परिज्ञा. अथ सूत्रकार एव तत्स्वरूपमाविष्करणायाह
ऽध्ययने अन्न मणेणचिंतिति,वाया अन्नं च कम्मुणा अन्नं। तम्हान सबहे भिक्खू , बहुमायाओइथिओणच्चा॥२४॥ प्रथमो. व्याख्या स्वभावेन स्त्री अन्यन् मनसि चिन्तयति, अन्यद्भापते वचनेन कायेन चान्यदेव करोति, एवं वनिता माया
देशके बहुला, अत एव भिक्षुस्तस्कृतां मायां न श्रद्दधाति, तद्वचसि न विश्वसति, तद्वचो नाद्रियत इति गाथार्थः ॥ २४ ॥ णमायाकिश्चान्यत्
निदर्शनम् । जुवती समणं ब्रूया, विचित्तऽलंकारवत्थगाणि परिहित्ता।
विरता चरिस्सऽहं लूह, धम्ममाइक्ख णे भयंतारो ! ॥ २५ ॥ व्याख्या-काचिद्युवती विचित्रालङ्कारवस्त्रादि परिधाय नवयौवनाऽभिरामा साधुसमीपमागत्य भाषते, भो भिक्षो ! विरक्ताऽहं गृहपाशात् , भर्त्ता मां नाद्रियते, यद्वा मत् प्रियो दुर्भमः अतो मे न रोचते, तस्मादहं विरक्ता तेन वाऽहं त्यक्ता, नालापयति मां प्रियवचनैः, अतो विरक्ता संसारात् । अहं धर्मार्थिनी 'रूक्ष' संयम चरिष्यामि । धर्म कथय भगवन् ! एवं मायाप्रपञ्चानिकटवर्तिनी भूत्वा कूलवालकमिव साधु धर्माशयतीति गाथार्थः ॥ २५ ॥
Jain Education
a
l
For Privale & Personal use only
www.jainelibrary.org