________________
स्त्रीसम्बन्धिभिः पुरुषैरुत्तेजितः राजपुरुषैर्भटित्रिकाण्यपि क्रियन्ते पारदारिकास्तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति गाथार्थः ॥ २१ ॥ अपि चअदु कण्णनासच्छेजं, कंठच्छेदणं तितिक्खंती । एत्थ पावसंतत्ता, न य बिंति पुणो न काहिति ॥२२
व्याख्या-पारदारिकाः स्वकृतदुष्कतेन कर्णनासाछेदादिकं प्राप्नुवन्ति, दुस्सहां विडम्बनामस्मिन्नेव जन्मनि स्वकृत. पापकर्मोदयाः सन्तप्ता नरकातिरिक्तां वेदनामनुभवन्ति, न पुनरेवंविधमकृत्यं न करिष्याम इत्येवं विरतिं कुर्वन्ति, गुरुकर्माणो हि एवंविधां विडम्बनां प्राप्नुवन्तोऽपि न विरतिं प्रतिपद्यन्त इति गाथार्थः ॥ २२ ॥ सुतमेयमेवमेगेसि, इत्थीवेदेत्ति हु सुअक्खायं। एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरिंति ॥२३/ ___व्याख्या-एतत् पूर्वोक्तं स्त्रीसङ्गतिफलं+ गुरुसमीपे श्रुतं लोकतो वा यत् स्त्रियो निर्विवेकिन्यो निस्त्रपा दुर्विज्ञेयचित्ताः ___+ " श्रुत-मुपलब्धं गुर्वादेस्सकाशाल्लोकतो वा एतदिति-यत्पूर्वमाख्यातं, तद्यथा-दुर्विज्ञेयं स्त्रीणां चित्तं, दारुणः स्त्रीसम्बन्ध. विपाकस्तथा चपलस्वभावाः स्त्रियो दुष्पतिचारा अदीर्घप्रेक्षिण्यः प्रकृत्या लध्व्यो भवन्त्यात्मगर्विताश्चेत्येवमेकेषां स्वाख्यातं भवति, लोकश्रुतिपरम्परया चिरन्तनाख्यासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतश्च 'वेदयति' ज्ञापयतीति स्त्रीवेदो-वैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति । xxxx किन-अकार्यमहं न करिष्यामीत्येवमुक्त्वाऽपि वाचा 'अदव 'त्ति तथापि 'कर्मणा ' क्रिययाऽपकुर्वन्तीति-विरूपमाचरन्ति । यदि वाऽग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति।" वृहद्वत्तौ।
१०
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org