SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ संत्रं I बयगडाङ्ग-| योऽयं धर्मः क्षान्त्यादिलक्षणोऽनुत्तर:-प्रधानस्तं स्वीकुरु, यथा इतकारः शेषमेककाद्यपहाय 'कडं' [कृतयुगं-चतुष्कं ] N२ वैताली | गृह्णाति, एवं 'पण्डितः' साधुरपि गृहस्थ-कुप्रावनिक-पार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं [धर्म] गृह्णीया- याध्ययने दीपिका- दिति गाथार्थः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह द्वितीयोन्वितम् । उत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुयं । द्देशके ॥३८॥ जंसि विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो ॥ २५॥ शब्दादिव्याख्या-'उत्तराः'प्रधाना:-दुर्जया 'ग्रामधर्माः' शब्दादिपञ्चविषयाः सर्वज्ञैराख्याताः मनुष्याणां, इत्येतन्मया विषयाणां श्रुतं, पूर्व श्रीऋषभस्वामिना स्वपुत्रेभ्यः प्रतिपादितं, ततः पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्ति, हेयत्वम् । येभ्यो ग्रामधर्मेभ्यो विरता: समुत्थिताः' सम्यक्संयमेन ते 'काश्यपस्य' ऋषमस्वामिनो वर्द्धमानस्वामिनो वा यो धर्मस्तदनुचारिण-स्तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीति गाथार्थः ।। २५ ।। किश्च जे एयं चरति आहियं, नायएण महया महेसिणा । ते उद्विय ते समुट्ठिया, अन्नोऽन्नं सारित धम्मतो ॥ २६ ॥ ___ व्याख्या-ये मनुष्याः ग्रामधर्मेभ्यो विरतिं कुर्वन्ति, आख्यातं महता महर्षिणा-ज्ञातपुत्रेण, ये धर्म चरन्ति त एव INI:संयमोत्थानेन कुतीर्थिकपरिहारेणोत्थितास्त एव सम्यक्कुमार्गदेशनापरित्यागेनोस्थिताः, नान्ये, त एव यथोक्तधर्मानुष्ठायिनो, INJI|३८॥ Jain Education in For Private & Personal Use Only T ww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy